SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [६८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 5 प्रत %5 सूत्राक 5C न्तर्गताः सन्त इति, तथा मनःपर्यायज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्तरालगत्यादाविति, शक्तिमधिकृत्येति भावार्थः । पूर्वप्रतिपन्नास्तु त एव ये मतेः विकलेन्द्रियासंज्ञिशून्या इति, उक्तमव|धिज्ञानमिति । तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूलद्रव्याणि जानाति पश्यति, क्षेत्रतस्वादेशेनासंख्येयं क्षेत्रं, एवंद कालमपि, भावतस्त्वनन्तान् भावानिति । तत्र ऋद्धिविशेष 'एषः' अवधिः 'व्यावण्यते' गीयते अतः तत्सामान्यात् | शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थः ॥ ६८॥ तत्र शेषर्द्धिविशेषस्वरूपप्रतिपादनायाहआमोसहि विप्पोसहि खेलोसहि जल्लंमोसही चेव । संभिन्नसो उजुमइ, सब्बोसहि चेव बोहब्बो ॥६९॥ चारणआसीविस केवली य मणनाणिणो य पुथ्वधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवा य ॥७॥ प्रथमगाथाब्याख्या-आमर्शनमामर्शः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामशौषधिा-साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ इत्यर्थः, लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति, एवं विखेलजल्लेष्वपि योजना कर्त्त % दीप 5C % अनुक्रम C अवघ्युत्पादमन्तरेणैतदुत्पादान्मनःपर्यायशानिनोऽवधेः प्रतिपद्यमानकाः २ प्राच्यनरतियम्भवान्त्यसमवादनन्तरं सुरनारकायुरुदयादेवं व्यपदेषाः 'थे। अमतिपतितसम्बस्वास्तियमनुष्येभ्यो देवनारका जायन्ते ते 'इतिहेमचन्द्रपादाः ३ विकलेन्त्रियाणां असंशिनां च सास्वादनसम्यक्रवाम्मतिश्रुतयोः पूर्वप्रतिपत्नसा स्यात् , परमवधस्तु न. ४ उपचारेय. ५ रोगापनथनबुओतिम श्रीहेमचन्द्रपादाः ६ मूत्रपुरीषयोरवयचो विमुच्यते, मन्ये वाहुः-विर उचारः प्रति प्रश्रवणमिति, मबीहेमचन्नपादाः (विघुऔषधिः) विकल्पे वि. + ओसही सोय • सोच बनु बोडग्या. आमशीषधि आदि ऋद्धेः स्वरुपम् प्रतिपाद्यते ~ 96~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy