SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [8] दीप अनुक्रम [२] आवश्यक हारिभ द्वीया १४७४ ॥ %% “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ १ ], मूलं [२] / [गाथा- ], निर्युक्तिः [१०३२], भाष्यं [१८५...] 'भावसामाई' भावसामादावेतान्युदाहरणानीति गाथार्थः ॥ १०३२ ॥ सामायिकशब्दयोजना चैवं द्रष्टव्या - इहाऽत्मन्येव सान इकं निरुक्तनिपातनात् [ यद् यलक्षणेनानुपपन्नं तत् सर्वं निपातनात् सिद्धमिति ] सानो नकारस्याऽऽय आदेशः, ततश्च सामायिकम् एवं समशब्दस्याऽऽयादेशः, समस्य वा आयः समायः स एव सामायिकमिति, एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन । साम्प्रतं सामायिकपर्यायशब्दान् प्रतिपादयन्नाह | समया सम्मत पसत्थ संति सुविहिअ सुहं अनिंदं च । अदुगुंछिअमगरिहिअं अणवल्लमिमेऽवि एगडा || १०३३ व्याख्या - निगदसिद्धैव । आह-अस्य निरुक्तावेव 'सामाइयं समइय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थमभिधानमिति, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यान्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमधभेदतोऽनन्ता गमा अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहार्थं तत्रोक्तावप्य| भिधानमदुष्टमेव इत्यत एवोक्तम्- 'इमेऽवि एगति एतेऽपि तेऽपीत्यदोषः ॥ साम्प्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयन्नाह ग्रन्थकारः को कार ओ ?, करंतो किं कम्म ?, जं तु कीरई तेण । किं कारयकरणाणय अन्नमणन्नं च अक्खेवो ॥ १०३४ ॥ व्याख्या - इह 'करोमि भदन्त ! सामायिकम्' इत्यत्र कर्तृकर्मकरणव्यवस्था वक्तव्या, यथा करोमि राजन् ! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः ? इत्यत आह-'करतो' ति तत् कुर्वन्नात्मैव, अथ किं कर्म घटादिसंस्थानीयम् ? इत्यत्राऽऽह-यतु 'क्रियते' निर्वर्त्यते 'तेन' कर्त्रा तच्च तद्गुणरूपं सामा Education intemational For Parts Only करणस्व० सूत्रस्पर्श० वि० १ ~951~ ॥४७४॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः cibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy