SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०३४], भाष्यं [१८५...] (४०) प्रत सूत्रांक यिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहार्थः, यथा कर्म निर्दिष्टमेव किं करणमित्युद्देशादिचतुर्विधमिति निर्वचनम् , एवं व्यवस्थिते सत्याह-'किं कारगकरणाण यति किं कारककरणयोः, चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादी-14 नामिवाम्यत्वम् , आहोश्विदनन्यत्वमेवेति', उभयथाऽपि दोषः, कथम् ?, अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावः, तदन्यत्वाद्, मिथ्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत् , तस्यानादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः ॥ १०३४ ॥ विजम्भितं चात्र भाष्यकारेण-"अन्नत्ते समभावा भावाओ तप्पओयणाभावो । पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसोय ॥१॥ अह व मई-भिन्नेणवि धणेण सध-18 लिणोत्ति होइ ववएसो। सधणों य धणाभागी जह तह सामाइयस्सामी ॥२॥ण जओ जीवगुणो सामइयं तेण विफ-16 लता तस्स । अन्नत्तणओ जुत्ता परसामइयस्स वाऽफलता ॥३॥ जइ भिन्नं तब्भावेऽवि नो तओ तस्सभावरहिओत्ति ।। अण्णाणिञ्चिय णिचं अंधो व समं पईवेणं ॥४॥ एगत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदेकया-18 कप्पणा वावि ॥५॥" इत्यादि, इत्थं चालनामभिधायाधुना प्रत्यवस्थानं प्रतिपादयन्नाह दीप अनुक्रम अन्यत्वे समभावाभावात् तत्प्रयोजनाभावः । प्रामोति मिथ्यारष्टेरिव तस्य सम्यक्त्वमिथ्यात्वावियोषश्च ॥ १॥ अथ च मतिः-मिनेनापि धनेन सधन इति भवति व्यपदेशः । सधनच धनाभागी यथा तथा सामायिकस्वामी ॥ २॥ तन्न यतो जीवगुणः सामायिकं तेन बिकलता तस्य । अन्यत्वात् युक्ता परसा मायिकख वाऽ (सोवा) फळता ॥ ३॥ यदि भिवं तनावेऽपि न स (सामायिकयुक्ता) तत्वभावरहित इति । अज्ञान्येव निस्य अन्धो यथा समं प्रदीपेन IHI ॥ एकरचे तबादो नाशो जीवस संभवे भवनम् । कारकसंकरदोपसदेकताकल्पना पापि ॥ ५ ॥ K aran मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~952 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy