SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०१८], भाष्यं [१७४...] (४०) प्रत सूत्रांक बहुलस्स चउत्थीए दिवा य तह सत्तमीइ रतिमि । एक्कारसीय उ दिवा बवकरणं होइ नायचं ॥३॥ इत्यलं प्रसङ्गेनेति गाथार्थः ॥ १०१८ ॥ उक्तं कालकरणम् , अधुना भावकरणमभिधीयते, तत्र भावः पर्याय उच्यते, तस्य च जीवाजीवोपाधिभेदेन द्विभेदत्वात् तत्करणमप्योघतो द्विविधमेवेति, अत आहजीवमजीवे भावे अजीवकरणं तु तत्व वन्नाई। जीवकरणं तु दुविहं सुअकरणं नो असुअकरणं ॥१०१९ ॥ व्याख्या-इहानुस्वारस्यालाक्षणिकत्वाजीवाजीवयोः सम्बन्धि 'भाव' इति भावविषयं करणमवसेयमिति, अल्पवक्तध्यत्वादजीवभावकरणमेवादावुपदर्शयति- अजीवकरणं तु' तुशब्दस्य विशेषणार्थत्वादजीवभावकरणं परिगृह्यते, 'तत्र' तयोर्मध्ये वर्णादि, इह परप्रयोगमन्तरेणानादेनानावर्णान्तरगमनं तदजीवभावकरणम्, आदिशब्दाद् गन्धादिपरिग्रहः, तत्राऽऽह-ननु च द्रव्यकरणमपि विनसाविषयमित्थंप्रकारमेवोकं, को न्वत्र भावकरणे विशेष इति ?, उच्यते, इह भावाधिकारात् पर्यायप्राधान्यमाश्रीयते तत्र तु द्रव्यप्राधान्यमिति विशेषः, जीवकरणं तु पुनः द्विविध' द्विप्रकार-श्रुतकरणं नोचतकरणं च, श्रुतकरणमिति श्रुतस्य जीवभावत्वाच्छुतभावकरणं, नोश्रुतभावकरणं च गुणकरणादि, चशब्दस्य व्यवहितः सम्बन्ध इति गाथार्थः ॥ १०१९ ॥ साम्प्रतं जीवभावकरणेनाधिकार इदि तदेव यथोद्दिष्टं तथैव भेदतः प्रतिपिपादयिषुराह| बद्धमबद्धं तु सुअं बडं तु दुवालसंग निदिई । तश्विवरीअमवद्धं निसीहमनिसीह बद्धं तु ॥१०२० ॥ कृष्णस्य चतुर्थ्या दिवसे च तथा सप्तम्या रात्रौ । एकादश्यास्तु दिवसे यवकरणं भवति ज्ञातव्यम् ॥ ३॥ दीप अनुक्रम JABERatin intimational ainatorary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~930~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy