SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [8] दीप अनुक्रम [२] आवश्यक हारिभद्रीया ॥४६४॥ Educato “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [१], मूलं [२] / [गाथा- ], निर्युक्तिः [ १०२० ], भाष्यं [ १७४...] व्याख्या-इह बज्रमबद्धं तु श्रुतं, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? - लौकिकलोकोत्तरभेदमिदमेवमिति, तत्र पद्यगद्यबन्धनाद् बद्धं शास्त्रोपदेशवत्, अत एवाह-बद्धं तु द्वादशाङ्गम्-आचारादि गणिपिटकं निर्दिष्टं, तुशब्दस्य विशेपणार्थत्वालोकोत्तरमिदं, लौकिकं तु भारतादि विज्ञेयमिति, तद्विपरीतमबद्धम् लौकिक लोकोत्तर भेदमेवावसेयमिति, 'निसीहमनिसीह बद्धं तु'त्ति इह बद्धश्रुतं निषीथमनिषीथं च, तुशब्दः पूर्ववत्, तत्र रहस्ये पाठाद् रहस्योपदेशाच्च प्रच्छन्नं निषीथमुच्यते, प्रकाशपाठात् प्रकाशोपदेशत्वाच्चानिषीधमिति गाथार्थः ॥ १०२० ॥ साम्प्रतमनिषीथनिषीथयोरेव स्वरूपप्रतिपादनायाह भूपरिणयविगए सद्दकरणं तहेव न निसीहं । पच्छन्नं तु निसीहं निसीहह्नामं जहऽज्झणं ॥। १०२१ ॥ व्याख्या - भूतम् - उत्पन्नम् अपरिणतं नित्यं विगतं विनष्टं, ततश्च भूतापरिणतविगतानि, एतदुक्तं भवति- 'उप्पण्णे इ वा विगए इ वा धुवे इ वा' इत्यादि, शब्दकरणमित्यनेनोक्तिमाह, तथा चोक्तम्-'उत्ती तु सद्दकरणे' इत्यादि, तदेवं भूतादिशब्दकरणं 'न निषीय मिति निषीयं न भवति, प्रकाशपाठात् प्रकाशोपदेशत्वाच्च प्रच्छन्नं तु निषीथं रहस्यपाठाद् रहस्योपदेशाच्च निषीथनाम यथाऽध्ययनमिति गाथार्थः ॥ १०२१ ॥ अथवा निषीर्थ गुप्तार्थमुच्यते, “जहा-अग्गाणीए विरिए अस्थिनत्थिष्पवाय पुढे य पाठो जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ जत्थ दीवायणसयं भुंजइ तस्थ १ बतिस्तु शब्दकरणे २ यथाऽग्रामणीये वी अस्तिनास्तिप्रवादपूर्वे च पाठः यत्रको द्वीपायनो भुक्के तत्र द्वीपायनशतं भुङ्क्ते यत्र द्वीपायनशतं भुक्ते तत्रैको For Parts Only सूत्रस्पर्श० करणस्व ० वि० १ ~ 931~ ॥४६४॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ibrary org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy