SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०१८], भाष्यं [१७४...] (४०) आवश्यक हारिभद्रीया सूत्रस्पर्श. करणस्व० वि०१ ॥४६शा प्रत सूत्रांक (१) 'सेसं तियं चउप्पयाई करणं अमावासाए दिया राओ य तो पडिवयदियाय, तओ सुद्धपडिवयणिसादी बवाईणि हवंति, एएसिं च परिजाणणोवाओ-पक्खतिहओ दुगुणिया दुरूवहीणा य सुक्कपक्खमि । सत्तहिए देवसियं तं चिय रूवाधियं रतिं ॥१॥ एसेत्थ भावणा-अहिगयदिणंमि करणजाणणत्थं पक्खतिहिओ दुगुणियत्ति-अहिगयतिहिं पडुच्च अइगआ। |दुगुणा कजंति, जहा सुद्धचउत्थीए दुगुणा अह हवंति 'दुरूवहीण'त्ति तओ दोण्णि रूवाणि पाडिति, सेसाणि छ सत्तहिं भागे देवसियं करणं भवइ, एत्थ य भागाभावा छच्चेव, तओ बवाइकमेण चादुप्पहरिगकरणभोगेणं चउत्थीए दिवसओ वणियं हवइ, 'तं चिय रूवाहियं रत्ति'ति रत्तीए विठ्ठी, कण्हपक्खे पुणो दो रूवा ण पाडिजंति, एवं सवत्थ भावणा कायवा, भणियं च-'किण्हनिसि तइय दसमी सत्तमी चाउद्दसीय अह विट्ठी। सुक्कचउत्थेकारसि निसि अट्टमि पुन्निमा य दिवा 8/॥१॥ सुद्धस्स पडिवयनिसि पंचमिदिण अहमीए रत्तिं तु । दिवसस्स बारसी पुन्निमा य रत्तिं बर्व होइ ॥२॥ शेषं त्रयं चतुष्पदादिकरणं अमावास्याचा दिवा रामौ च ततः प्रतिपदिवसे च, ततः शुचप्रतिपनिशादी बवादीनि भवन्ति, एतेषां च परिज्ञानोपायः-पक्षतिथयो द्विगुणिता द्विरूपहीनाब शुक्रपक्षे । सप्तहते देवसिकं तदेव रूपाधिक रात्रौ ॥१॥ एषाश्च भावना-अधिकृतदिने करणज्ञानाथै पक्षतिथयो द्विगुणिता हा इति अधिकृततिधि प्रतील अतिगता द्विगुणाः शिवन्ते, यथा शुकचतुथ्यों द्विगुणा अष्ट भवन्ति, द्विरूपहीना इति ततो दे रूपे पात्येते, शेषाणि पद सप्तभिर्भागे। देवसिकं करणं भवति, मनसभागाभावात् पदेव, ततो बवादिक्रमेण चातुमाहरिककरणभोगेन चतुया दिवसे वणिक भवति, तदेव रूपाधि रात्रा' विति। रात्रौ विष्टिः, कृष्णपक्षे पुन रूपे न पायेते, एवं सर्वत्र भावना कर्तव्या, भणितं च-कृष्णे निशि तृतीयायां दशम्यां सप्तम्यां चतुर्दश्यां अति विष्टिः । शुले चतुया एकादश्यां निशि अष्टम्यां पूर्णिमायां च दिवा ॥1॥ शुक्लस्य प्रतिपनिशि पञ्चमीदिने अष्टम्या रात्री तु । द्वादश्या दिवसे पूर्णिमायाश्च रात्रौ बर्व भवति ॥ २॥ दीप अनुक्रम ॥४६॥ dancinnaryam मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~929~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy