SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०१६...], भाष्यं [१६४] (४०) 564%ॐRY प्रत सूत्रांक अधुना सातादिविरहो जघन्येतरभेदोऽभिधीयते, तथा चाऽऽह-विरहः कः?, उच्यते, अन्तरकालः, औदारिके तस्य । सङ्घातादेरयं भवतीति गाथार्थः ॥ जातिसमयहीणं खुर्यु होइ भवं सब्यबंधसाडाणं । उक्कोस पुब्बकोडी समओ उअही अतित्तीसं ॥१६॥ (भा०) | व्याख्या-त्रिसमयहीन भुलं भवति, 'भवम्' इति भवग्रहणं, सर्वबन्धशाटयोरन्तरकाल इति, तत्र बिसमयहीनं सर्वतबन्धस्य क्षुलं तु सम्पूर्ण सर्वशाटस्येति, उत्कृष्टः पूर्वकोटिसमयः, तथा 'उदधीनि च (धयश्च) सागरोपमाणि च त्रयस्त्रिंशत् सर्वबन्धस्य, समयोनस्त्वयमेव शाटस्येति गाथाक्षरार्थः ॥ भावार्थस्तु भाष्यगाथाभ्योऽवसेयस्ताश्चेमा:-"संघायंतरकालो जहन्नओ खुड्यं तिसमऊणं । दो विग्गमि समया तइओ संघायणासमओ ॥१॥ तेहणं खुड्भवं धरिउ परभवमविग्गहेणेव । गंतूण पढमसमए संघाययओस विण्णेओ॥२॥ उक्कोस तेत्तीसं समयाहियपुवकोडिअहिआई। सो सागरोवमाई अविग्गहेणेह संघायं ॥३॥ काऊण पुवकोडिं धरि सुरजेठमाउयं तत्तो। भोत्तूण इहं तइए समए संघाययंतस्स ॥४॥ इदं पुनः सर्वशाटान्तरं जघन्यं क्षुल्लकभवमानं, कथम् ?, इहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वशाट कृत्वा वनस्पतिप्वागत्य सर्वजघन्य क्षुल्लकभवग्रहणायुष्कमनुपाल्य पर्यन्ते सर्वशाट करोति, ततश्च क्षुलकभवग्रहणमेव भवति, संघातान्तरकालो जघन्यतः क्षुलकभवग्रहणं त्रिसमयोनम् । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥1॥ तैरूनं क्षुलकभवं घरवा परभवमविग्रहेणैव । गत्या प्रथमसमये संघातयतः स विज्ञेयः ॥२॥ उत्कृष्टः अयविंशत् समयाधिकपूर्वकोटवधिकानि । स सागरोपमाणि अविग्रहेणेह संघातम् ॥ ३॥ कृत्वा पूर्वकोटी इवा सुरज्येष्ठमायुष्कं ततः। भुक्त्वा इह तृतीये समये संघातयतः॥४॥ दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~922~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy