SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०१६...], भाष्यं [१६४] (४०) आवश्यकहारिभ- द्रीया ॥४५९॥ प्रत शाटोभयकाल इति, तेन सङ्घातनासमयेन ऊनं पल्योपमत्रयमिति, उक्तं च-"उकोसो समऊणो जो सो संघातणासम- सत्रस्पर्श यहीणो । चोयग-किह न दुसमयविहूणो साडणसमएऽवणीयंमि ॥१॥ भण्णइ भवचरिमंमिवि समये संघातसाडणाला वि०१ |चेव । परभवपढमे साडणमओ तदूणो ण कालोत्ति ॥२॥ चो०-जइ परपढमे साडो णिविग्गहदो य तंमि संघातो। णणु सबसाडसंघातणाओं समए विरुद्धाओ ॥ ३॥ आ०-जम्हा विगच्छमाणं विगयं उप्पज्जमाणमुप्पण्णं । तो परभवाइ-18 समए मोक्खादाणाणमविरोहो ॥४॥ चुइसमए णेहभवो इहदेहविमोक्खओ जहातीए । जइ परभवोवि ण तहिं तो सो को होउ संसारी॥५॥णणु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं। तह देहाभामिवि होजेहभवोऽवि को दोसो ॥६॥ आ०-जंचिय विग्गहकालो देहाभावि तो परभवो सो । चुइसमएऽवि ण देहो न विग्गहो जइ स को होइ8 पा" एवमौदारिके जघन्येतरभेदः सङ्घातपरिशाटकाल उक्तः। सङ्घातपरिशाटयोस्त्येक एव (समयः), द्वितीयस्यासम्भवाद, सूत्रांक (१) दीप अनुक्रम -NCROSCARSCARA उत्कृष्टः समयोनो यः स संघातनासमयहीनः । चोदकः-कथं न द्विसमयविहीनः शाटनसमयेअनीते ? ॥ १॥ भण्यते भवचरमेऽपि समयं संघातशाटने एव । परभवप्रथमे शाटनमतस्तदूनो न काल इति ॥ २॥ चोदका-यदि परभवप्रथमे शाटो निर्चिग्रहतश्च तस्मिन् संघातः । ननु सर्वशाटसंघातने समये | | विरुवे ॥३॥ आचार्यः-यस्माद्विगच्छत् विगतमुस्पद्यमानमुत्पन्नम् । ततः परभवादिसमये मोक्षादानयोनं विरोधः ॥ ४॥ च्युतिसमये नेहमव इहदेह-18 विमोक्षतो यथाऽतीते । यदि परभवोऽपि न तत्र तदा स को भवतु संसारी ? ॥ ५॥ ननु यथा विग्रहकाले देहाभावेऽपि परभवप्रहणम् । तथा देहामावेऽपि भवेदिह मोऽपि को दोषः। ॥६॥ २ आक-यसादेव विग्रहकालो देहाभावेऽपि ततः (एष) परभवः सः । च्युतिसमयेऽपि न देहो न विग्रहो | यदि स को भवेत् ॥७॥ ॥४५९॥ JAIMERator andiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~921 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy