SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०१६], भाष्यं [१५२] (४०) नि पदानि, वि०१ प्रत सूत्रांक (१) आवश्यकता व्याख्या-करणं भयं च अन्तः सामायिक सर्व च वर्जच योगः प्रत्याख्यानं यावजीवया त्रिविधेनेति पदानि, सूत्रस्पर्श हारिभ- पदार्थ तु भाष्यगाथाभिन्यक्षेण प्रतिपादयिष्यतीति गाथासमासार्थः ॥ १०१६ ॥ साम्प्रतं करणनिक्षेपं प्रदर्शयन्नाहद्रीया नामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ तहेव भावे अ६। ॥४५६॥ एसो खलु करणस्सा निक्खेवो छब्विहो होइ ॥ १५२॥ (भा०) व्याख्या-अक्षरगतं पदार्थमात्रमधिकृत्य निगदसिद्धा, साम्प्रतं द्रव्यकरणप्रतिपादनायाऽऽहजाणगभविअहरितं सन्ना नोसन्नओ भवे करणं । सन्ना कडकरणाई नोसन्ना वीससपओगे ॥ १५३ ॥ (भा०) व्याख्या-इह यथासम्भवं द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणं, तच्च नोआगमतो ज्ञभव्यातिरिक्तं संज्ञा नोसंज्ञातो भवेत् करणं, एतदुक्तं भवति-ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यकरणं द्विधा-संज्ञाकरणं नोसंज्ञाकरणं च, तत्र संज्ञाकरणं कटकरणादि, आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिकोच्यते, अयमत्र भावार्थः-कटनिर्वर्तकमयोमयं चित्रसंदास्थानं पोल्लकादि तथा रुतपूणिकानिवर्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणमन्वर्थोपपत्तेरिति, आह-इदं नाम-IX करणमेव पर्यायमात्रतः संज्ञाकरणमिति न कश्चिद्विशेष इति, उच्यते, इह नामकरणमभिधानमात्रं गृह्यते, संज्ञाकरणं त्वन्व-|| ||४५६॥ थेतः संज्ञायाः करणं २, द्रव्यस्य संज्ञया निर्दिश्यमानत्वात् , तथा च भाष्यकारेणाप्येतदेवाभ्यधायि-"सन्ना णामति मई15 **EASISAASAASAASA दीप अनुक्रम [२] संज्ञा नामेति मतिः। + नियुक्किगाथा इत्यपि * पाइछकादिः । Janatarary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: करण द्वार, कारणस्य षड् निक्षेपाः ~ 915~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy