SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०१४...], भाष्यं [१५१...] (४०) - प्रत सूत्रांक लानां चितेः पुद्गलानामेव केषाशित् शरणात् तेषामेवावयवसमाधानात् काय:-शरीरं, सोऽपि चतुर्की नामादिभिः, तत्र द्रव्यकायो ये शरीरत्वयोग्याः अगृहीतास्तत्स्वामिना च जीबेन ये मुक्ता यावत्तं परिणाम न मुञ्चन्ति तावद् द्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धा जीवसम्प्रयुक्ताश्च, अनेन त्रिविधेन करणभूतेन, त्रिविधं पूर्वाधिकृतं सावध योग न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्येऽहमिति, तस्येत्यधिकृतो योगः संबध्यते, भयान्त इति पूर्ववत् , प्रतिक्रमामि-निवर्तेऽहमित्युक्तं भवति, निन्दामीति जुगुप्से इत्यर्थः, गर्हामीति च स एवार्थः, किन्त्वात्मसाक्षिकी || निन्दा गुरुसाक्षिकी गहेंति, किं जगुप्से ?-'आत्मानम् अतीतसावधयोगकारिणं, 'व्युत्सृजामीति विविधार्थों विशेषाथों वा विशब्दः उच्छन्दो भृशार्थः सृजामि-त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, एवं तावत्पदार्थपदविग्रही यथासम्भवमुक्तौ, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, तदत्रान्तरे सूत्रस्पर्शनियुक्तिरुच्यते, स्वस्थानत्वात्, आह च नियुक्तिकार:अक्खलिअसंहिआई वक्खाणचउक्कए दरिसिअंमि । सुत्तप्फासिअनिजुत्तिवित्थरत्यो इमो होह ॥ १०१५॥ व्याख्या-'अक्खलिआइत्ति अस्खलितादी सूत्र उच्चरिते, तथा संहितादौ व्याख्यानचतुष्टये दर्शिते सति, किं:सूत्रस्पर्शनियुक्तिविस्तरार्थः अयं भवतीति गाथार्थः ॥ १०१५ ॥ करणे १ भए अ २ अंते ३ सामाइअ ४ सव्वए अ५ बज्ने अ६। जोगे ७ पञ्चक्खाणे ८ जावज्जीवाइ ९तिविहेणं १०॥१०१६ ॥ --54- दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~914~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy