SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] आवश्यकहारिभद्वीया ॥४४१॥ Educa आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा - ], निर्युक्ति: [९५५], अध्ययन [ - ], तो कयजोगनिरोहो सेलेसी भावणांमेइ ॥ ६ ॥ त्ति' ततः शैलेशीं प्रतिपद्यते, तत्र शिलाभिनिर्वृत्तः शिलानां वाsयमित्यणू शैल:- पर्वतस्तेषामीशः प्रभुः शैलेशः, स च मेरुः, तस्येवेयं स्थिरतासाम्यादवस्थेति शैलेशी, अथवा अशैलेशः २४ सन्नभूततद्भावाच्छै लेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं योगनिरोधावस्थेति शैलेशी, इयं च मध्यमप्रतिपच्या इस्वपञ्चाक्षरोहिरणमात्रं कालं भवति, स च काययोगनिरोधारम्भात् प्रभृति ध्यायति सूक्ष्मक्रियाऽनिवृत्तिध्यानं, ततः सर्वनिरोधं कृत्वा शैलेश्यवस्थायां व्युच्छिन्नक्रियमप्रतिपातीति, ततो भवोपग्राहिकर्मजालं क्षपयित्वा ऋजुश्रेणिप्रतिपन्नः अस्पृशद्गत्या सिध्यतीति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ ९५५ ॥ अनन्तरगाथोपन्यस्तसमुद्घातमात्रापेक्षः संबन्धः । आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति काऽत्रोपपत्तिरिति, उच्यते, प्रयत्नविशेषः, किं निदर्शनम् ? इत्यत आह भाष्यं [ १५१...] जह उल्ला साडीआ आसुं सुक्कद विरल्लिआ संती । तह कम्मलहुअ समए वर्च्चति जिणा समुग्धायं ॥ ९५६ ॥ व्याख्या—'यथा' इत्युदाहरणोपन्यासार्थः, आर्द्रा शाटिका, जलेनेति गम्यते, 'आशु' शीघ्रं 'शुप्यति' शोषमुपयाति, 'विरहिता' विस्तारिता सती भवति, तथा तेऽपि प्रयत्नविशेषात् कर्मोदकमधिकृत्य शुध्यन्तीति शेषः, यतश्चैवमतः 'कर्मलघुतासमये ब्रजन्ति जिनाः समुद्घात' मिति तत्र कर्मण - आयुष्कस्य लघुता कर्मलघुता, लघोर्भावो लघुता स्तोकतेत्यर्थः, | तस्याः समयः - कालः कर्मलघुतासमयः, स च भिन्नमुहूर्तप्रमाणस्तस्मिन्, अथवा कर्मभिर्लघुता कर्मलघुता, जीवस्येति १ ततः कृतयोगनिरोधः शैलेशी भावनामेति ॥ ६ ॥ For Parts Only ~885~ नमस्कार० वि० १ ॥४४१ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy