SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५५], भाष्यं [१५१...] (४०) % प्रत सूत्राक योगत्रयमपि व्यापारयेत् , तदर्थ मध्यवर्तिनं योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोग सत्यं वाऽसत्यामृर्ष वा प्रयुक्ते, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदी द्वयोरपि, काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति, ततोन्तर्मुहूर्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु पनिमांसैरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष'मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात्, एवं च सति || ग्रहणमपि स्याद्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ प्रथममेव शरीरप्रदेशसम्बद्धा मनःपर्याप्तिनिवृत्तिर्यया पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् तत्कर्मसंयोगविघटनाय मन्त्रसामर्थेन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तव्यापार निरुध्य च 'पजत्तमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स । होति मणोदवाई तबावारो य जम्मत्तो ॥१॥ तदसंखगुणविहीणं समए २ निरुंभमायो सो । मणसो सबनिरोहं करेजsसंखेजसमएहिं ॥२॥पज्जत्तमेत्तवेदियजहन्नवयजोगपज्जया जे या तदसंखगुणविहीणे समए समए निरुभतो ॥ ३ ॥ सबवइजोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहमपणगस्स पढमसमयोववन्नस्स ॥४॥ जो किर जोगो तद-1 संखेजगुणहीणमेकिके । समए निरंभमाणो देहतिभागं च मुंचंतो॥५॥ रंभइ स कायजोगं संखाईएहि चेव समएहि । DI .पर्याप्तमात्रसंझिनो यावन्ति जपन्ययोगस्य । भवन्ति मनोद्रग्याणि तबलापारश्च यावन्मावः ॥1॥ तसंस्थगुणविहीनं समये समये निरुन्धन् सः। मनसः सर्व निरोधं कुर्यादसण्येयसमयः ॥ २॥ पर्याप्तमात्रद्वीन्द्रियस्य जघन्यवचःपर्यवा यावन्तः । तदसण्येयगुणविहीनान् समये समये निरुन्धन् ॥ ३॥ Mसर्ववचोयोगरोधं संरुपातीतः करोति समयः । ततमा सूक्ष्मपनकस प्रथमसमयोत्पनख ॥४॥ यः किल जपम्पो बोगसदसक्ष्येयगुणहीनमेंककस्मिन् । समये निरुन्धन् देहविभागं च मुवन् ॥ ५॥ रुणद्धि स काययोर्ग संख्यातीतैरेव समयैः। दीप अनुक्रम [१] N ATOR मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~884 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy