________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...]
(४०)
नमस्कार वि०१
प्रत
आवश्यक सो भणइ-भगवं! अपडती सरिसब मेरूवमत्ति, पच्छा विजाहरमिहुणं दिह, तत्थ पुच्छिओ भणइ-तुल्ला चेव, पच्छा हारमा देवमिहुणगं दिह, तत्थवि पुच्छिओ भणति-भगवं! एईए अग्गओ वानरी सुंदरित्ति, साहुणा भणियं-थोवेण धम्मेण द्रीया
एसा पाविजइत्ति, तओ से उवगर्य, पच्छा पवइओ। साहुस्स परिणामिया बुद्धी ॥ वइरसामिस्स पारिणामिया-माया ॥४३॥ जणाणुवत्तिया, मा संघो अवमन्निजिहितित्ति, पुणो देवेहिं उज्जेणीए वेउबियलद्धी दिन्ना, पाडलिपुत्ते मा परिभविहित्ति
उबियं कयं, पुरियाए पबयणओहावणा मा होहितित्ति सर्व कहेययं ॥ चलणाहए-राया तरुणेहिं बुग्गाहिजइ, जहा थेरा कुमारमचा अवणिज्जंतु, सो तेसिं परिक्खणणिमित्तं भणइ-जो रायं सीसे पाएण आहणइ तस्स को दंडो, तरुणा भणति-तिलं तिलं छिदियवओ, थेरा पुच्छिया-चिंतेमोत्ति ओसरिया, चिंतेंति-नूर्ण देवीए को अण्णो आहणइत्ति आगया भणति-सकारेययो । रण्णो तेसिं च पारिणामिया ॥ आमंडेत्ति-आमलगं, कित्तिमं एगेण णायं अइकढिणं
सूत्राक
GRkRRANGE
दीप
अनुक्रम
[१]
१स भणति-भगवन् ! अघटमाना सर्पप दब मेरूपमेति, पश्चाद्विद्याधरमिधुर्म दृष्ट, तत्र पृष्टो भणति-नुल्यैव, पश्चादेवमिथुनं राष्ट्र, तत्रापि पृष्ठो भणति| भगवन् ! एतस्या अप्रतो बानरी सुन्दरीति, साधुना भणितं-सोकेन धर्मेणैषा प्राप्यत इति, सतम्तेनोपगतं, पश्चात्मनजितः । साधोः पारिण्यामिकी बुद्धिः। बजस्वामिनः पारिणामिकी-माता नानुवर्तिता, मा सोऽधमानीति, पुनर्देवैरुजयिन्यां वैक्रियलब्धिदत्ता, पाटलीपुत्र मा पराभूदिति वैक्रियं कृतं, पुरिकायां प्रवचनापभाजना मा भूदिति सर्व कथयितव्यं ॥ चरणाइतौ-राजा तरुयैर्युतायते, यथा स्थविराः कुमारामात्या अपनीयन्ता, स तेषां परीक्षानिमित्र भगतियो राजानं शीर्षे पादेन भान्ति तस्य को दण्डः, तरुणा भणन्ति-तिलशरछेत्तच्यः; स्थविराः पृष्टाः-चिन्तयाम इत्पपस्ताः, चिन्तयन्ति-नूनं को देव्या अन्य भादन्ति इत्यागता भणन्ति-सत्कारयितव्यः । राज्ञस्तेषां च पारिणामि की । आम्लकमिति आमलक, कृत्रिममेकेन ज्ञातमतिकठिनं,
॥४३॥
AMIndiDraryom
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~875~