SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...] (४०) अकाले थियो होइत्ति । तस्सवि पारिणामिया ॥ मणित्ति-सप्पो पक्षिण अंडगाणि खाइ रुक्खे विलग्गित्ता, तत्थ गिद्धेण आलयं विलग्गिय मारिओ, मणी तत्थ पडिओ, हेहा कुवो, तस्स पाणियं रत्तिभूयं, णीणियं कूवाओ साभावियं होइ, दारएण थेरस्स कहियं, तेण विलग्गिऊण गहिओ। थेरस परिणामिया ॥ सप्पो-चंडकोसिओ चिंतेइ-एरिसो महप्पा इच्चाइ विभासा, एयस्स पारिणामिगी ॥ खग्गीति-सावयपुत्तो जोवणवलुम्मत्तोधम्म न गिण्हइ, मरिऊण खग्गिसु उववण्णो, पिहिस्स दोहिंवि पासेहिं जहा पक्खरा तहा चंमाणि लंबंति, अडवीए च उप्पहे जणं मारेइ, साहुणो य तेणेव पहेण अइ-18 लकमंति, वेगेण आगओ, तेएण ण तरइ अलिउं, चिंतेइ, जाई संभरिया, पञ्चक्खाणं, देवलोगगमनं । एयरस पारिणाVामिगी। थूमे-पेसालाए णयरीए णाभीए मुणिमुबयस्त धूभो, तस्स गुणेण कृणियस्स ण पडइ, देवया आगासे कृणियं| भणइ-'समणो जइ कूलवालए मागहियं गणिय लभिस्सति । लाया य असोगचंदए बेसालि नगरिं गहेस्सइ ॥१॥ सो| अकालेऽत्वाम्लं भवतीति । तस्यापि पारिणामिकी ॥ मणिरिति-सर्पः पक्षिणामण्डानि खादति वृक्ष विलाय, सन्त्र गृधेणालयं विलय मारितः, मणिस्तत्र पतितः, अधस्तारकूपः, तस्य पानीयं रतीभूतं, निष्काशितं कूषात् स्वाभाविक भवति, द्वारकेण स्थविराय कथितं, तेन विलम्य गृहीतः । स्थविरस पारिणा| मिकी ॥ सर्पः-चण्डकी शिकश्चिन्तयति-ईशो महात्मा इत्यादि निभाषा, एतस्य पारिणामिकी । खड्गी-श्रावकपुत्रो बीवनमलोन्मत्तो धर्म न गृह्णाति, मृत्वा | खनिषूत्पन्नः, पृहेऽस्य द्वयोरपि पार्श्वयोः यथा पक्षी तथा चर्मणी लम्बेते, अटव्यां चोरपथे जनं मारयति, साधवश्व तेनैव पथा व्यतिक्रमन्ति, वेगेनागतः, | तेजसा न शक्नोति अभिगो, चिन्तयति, जातिः स्मृता, प्रत्याख्यानं, देवलोकगमनं । एतस्य पारिणामिकी ॥ स्तूपः-विशालायां नगर्थी मध्ये मुनिसुन| तस्य स्तूपः, तख गुणेन कूपिकस्य (श्यमेऽपि)न पतति, देवताऽऽकाशे कूणिकं भगति-'श्रमणो वदा कूलवालको मागधिकां गणिका लप्स्यते (गमिष्यति)। | राजा च अशोकचन्द्रः (कौणिकः) वैशाली नगरी ग्रहीयति ॥1॥स अनुक्रम [१] JanEaia n d HUMIDramom मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~876~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy