SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [?] आवश्यक हारिभ द्रीया ||४२७|| आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्ति: [९४७], भाष्यं [ १५१...] अध्ययन [ - ], Education tamati घये घयविकिणओ सगडे संतओ जइ रुञ्चइ कुंडियानालए छुभइ । पवयो आगासे ठियाई को (क) रणाणि करेइ । तुष्णाओ पुर्वि थहाणि पच्छा जहा ण णजइ सूइए तइयं गेण्हइ जहा समप्पइ जहा सामिसंतर्ग तं दूसं धियारेण कारियं । वहुईअमवेऊण देवउलरहाणं पमाणं जाणइ । घडकारो पमाणेण मट्टियं गेण्हर, भाणस्सवि पमाणं अमिणित्ता करेइ । पूविओवि पुणो पलप्पमाणममबेऊण करेइ । चित्तकरोवि अमवेऊणवि पमाणजुतं करेइ, ततियं वा वन्नयं करेइ जत्तिएणं समप्पइ । सबेसिं कम्मजत्ति गाथार्थः ॥ उक्ता कर्मजा, साम्प्रतं पारिणामिक्या लक्षणं प्रतिपादयन्नाह - अणुमाणहेउदितसाहिया वयविवागपरिणामा । हिअनिस्सेअसफलवई बुडी परिणामिआ नाम ॥ ९४८ ॥ व्याख्या - अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गात् ज्ञानमनुमानं स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः परार्थमित्यर्थः, अथवा ज्ञापकमनुमानं कारको हेतुः दृष्टमर्थमन्तं नयतीति दृष्टान्तः । आह-अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वात्, उकं च-“अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् १ ॥ १ ॥ इत्यादि । साध्यो ३ घृते घृत विकासकः शकटे सन् यदि रोचते कुण्डिकानाळके क्षिपति युवक आकाशे स्थितानि (तः) करणानि करोति तन्तुवायः पूर्वं स्थूलान् पायथा न यते सूच्यां तावद्धाति यथा ( यावता ) समाप्यते यथा स्वामिसत्कं तद्दृष्यं अधिकारेण ( तद्यसन्धिकारेण ) कारितं वर्धकः अमापयित्वा देवकुलस्थानां प्रमाणं जानाति घटकार प्रमाणेन मृत्तिकां गृह्णाति भाजनस्यापि प्रमाणममापयित्वा करोति। आपूपिकोऽपि पुनः पलप्रमाणममापयित्वा करोति । चित्रकारोऽपि अमापयित्वाऽपि प्रमाणयुक्तं करोति तावन्तं वा वर्णकं करोति यावता समाप्यते । सर्वेषां कर्मजेति घरे पवओ चूहाणि सामिसंगतं For P नमस्कार० वि० १ ~857~ ॥४२७| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि रचित वृत्तिः by org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy