SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४५], भाष्यं [१५१...] (४०) ། हारिभद्रीया प्रत ॥४२६॥ सुत्रांक ACCROGRACT लइओ, वियाले णयरिवाहिरियाए युत्था, तत्थ लोमंथिया सुत्ता, इमेवि तहिं चेव, सो चिंतेइ-जावजीवबंधणो कीरि-13 जस्सामि, वरं मे अप्पा उब्बंधो, सुत्तेसु दंडिखंडेण तमि वडरुक्खे अप्पाणं उक्कलंबेइ, सा दुब्बला, तुट्टा, पडिएण लोमंधि यमयहरओ मारिओ, तेहिवि गहिओ, करणं णीओ, तीहिवि कहिये जहावुत्तं, सो पुच्छिओ भणइ-आम, कुमारामञ्चो भणइ-एसो बलद्दे दे तुम्भ पुण अक्खीणि ओक्खमंतु, एसो आसं देउ, तुम्झ जीहा उप्पाडिज्जइ, एसो हेडा ठाउ तुम्भ एगो उवज्झाओ उक्कलंबिजउ, णिप्पडिभोत्ति काउं मंतिणा मुको, मंतिस्स वेणइगित्ति गाथाद्वयार्थः ॥ उक्का वैनयिकी, साम्प्रतं कर्मजाया बुद्धलक्षणं प्रतिपादयन्नाह|उवओगदिवसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवइ बुडी ॥९४६ ॥ ब्याख्या-उपयोजनमुपयोगः-विवक्षिते कर्मणि मनसोऽभिनिवेशः सारः-तस्यैव कर्मणः परमार्थः उपयोगेन दृष्टः सारो ययेति समासः अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसङ्गः-अभ्यासः परिघोलन-विचारः कर्मप्रसङ्गपरिघोलनाभ्यां |विशाला कर्मप्रसङ्गपरिघोलनविशाला अभ्यासविचारविस्तीर्णेति भावार्थः, साधुकृतं-मुष्ठ कृतमिति विद्वद्धः प्रशंसाद लगितः (सोऽपि लामः), विकाले नगरीबाहिरिकामामुषिता, तन्न मलाः सुप्ताः, इमेऽपि तत्रैव, सचिन्तयति-यावजीचबन्धनः कारयिष्ये, वरं दी ममामोदरः, सुलेषु दण्डीखग्देन तमिम्वटवृक्षे आत्मानमवलम्बपति, सा दुर्बला, त्रुटिता, पतितेन मलमहत्तरको मारितः, तैरपि गृहीतः, करणं नीतः, विभिरपि कथितं यथावृत्तं स पृष्टो भणति-ओम्, कुमारामात्यो भणति-पुष बलीवदाँ ददाति स्वं पुनरक्षिणी निष्काशय, एषोऽयं ददातु, तव निहोत्पाव्यते, एषोऽभस्लासिहत युष्माकमेक उपाध्यायोऽवलम्बयान, निष्पतिभ इतिकृत्वा मत्रिणा मोचितः, मन्त्रिणो पैनविकी। दीप अनुक्रम ॥४२६॥ K andioraryan मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~855~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy