SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४५], भाष्यं [१५१...] (४०) 'देति, भणंति-अहो दीहं तणं, पुर्व कुंचएण पयाहिणीकजइ, तद्दियसं अपयाहिणीकओ, परिगयं जहा विरताणि, पंथोर शादीहो सीयाणं ममं काउं मग्गइ, नहो, दोण्हवि वेणइगी ॥ निधोदए-वाणियगभजा चिरपउत्थे पइम्मि दासीए सम्भावं कहेइ-पाहुणयं आणेहित्ति भणिया, तीए पाहुणओ आणीओ, आवस्सयं च से कारिय, रत्तिं पवेसिओ, तिसाइओ निवोदयं | दिन्नं, मओ, देउलियाए उझिओ, पहाविया पुच्छिया, केण कारियं ?, दासीए, सा पहया, कहिय, वाणिगिणी पुच्छिया, साहइ सम्भावं, पलोइयं, तयाविसो घोणसोत्ति दिहो य, णयरमयहराणं वेणइगी ॥ गोणे घोडगपडंण च रुकखाओ एक, एगो अकयपुष्णो जज करेइ तं तं से विवज्जइ, मित्तस्स जाइतएहिं बइलेहिं हलं वाहेइ, वियाले आणिया. वाडे छढा.|| Mसो जेमेइ, मित्तो सोइ, लज्जाए ण दुक्को, तेणवि दिडा, ते णिप्फिडिया वाडाओ हरिया, गहिओ, देहित्ति राउलं निजइ। पडिपंथेणं घोडएणं एइ पुरिसो, सो तेण पाडिओआसएण, पलायंतो तेण भणिओ-आहणहत्ति, मम्मे आहओ, मओ, तेणवि| 2 * अनुक्रम [१] वदति, भणन्ति-अहो दीर्घ तृणं, पूर्व क्रोधेन प्रदक्षिणीकियते, नदिवसमप्रदक्षिणीकृतः, परिगतं यथा विरक्तानि, पन्या दीर्घः शीतत्राणं (गमन)। मम का मार्गयति, नष्टः, द्वयोरपि वैनयिकी । नीबोदके-वाणिग्भार्या चिरप्नोषिते पत्यो दास्यै सनावं कथयति-प्राघूर्णकमानयेति भणिता, तया प्राघूर्णक आनीतः, भद्रंप तस्य कारितं, रात्रौ प्रवेशितः, तृषितो नीमोदक दर्ग, मृतः, देवकुळिकावामुग्मितः, नापिताः पृष्टाः, केन कारितं?, दास्या, सा प्रहता, कधितं, वणिग्जाया पृष्टा, कथयति सद्भाव, प्रकोकितं, त्वग्विषः सर्प इति दृष्टा, नगरमहत्तराणां वैनयिकी। गौः घोटक पंतनं घृक्षात् चैकमेव, एकोअकृतपुण्यो यद्यत्करोति तत्त्रस्य विपद्यते, मित्रस्य याचिताभ्यां बनीवाभ्यां इदं वाहयति, विकाले आनीती, वाटके त्यको, स जेमति, मित्रं स्वपिति, लजया न समीपमागतः, तेगापि ष्टी, ती निष्काशिती चाटकाद् हतो, गृहीतः, देहीति राजकुलं नीयते । प्रतिपथेन घोटफेनैति पुरुषः, सतेन पातितः सवेभ, पकायमानः सेन भणित-भाजहीति, मर्मण्याहतः, मृतः, तेनापि * मित्तो सो सजाए णवि दिडो प्र. Langtaram.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~854~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy