SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [?] आवश्यकहारिभ• द्रीया ॥४२५॥ Jus Educat आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्तिः [९४५], भाष्यं [ १५१...] अध्ययन [ - ], आराहिओ, सा दिण्णा, थूलभद्सामिणो अभिक्खणं २ गुणग्गहणं करेइ, न तहा तं उवयर, सो तीए अप्पणो विन्नार्ण दरिसेकामो असोगवणियाए णेइ, भूमीगएण अंचपिंडी तोडिया, कंडपोंखे अण्णोष्णं लायंतेण हत्थन्भासं आणेत्ता अद्धचंद्रेण छिन्ना गहिया य, तहावि पण तूसइ, भाइ-किं सिक्खियस्स दुकरी, सा भणइ - पिच्छ मर्मति सिद्धत्थयरासिंमि णच्चिया सूईण अग्गयंमि य कणियार कुसुमपोइयासु य, सो आउट्टो, सा भणड्-'न दुक्करं छोडिय अंबपिंडी, ण दुक्करं सिक्खिउ नचियाए । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमदवणंमि वुच्छो ॥ १ ॥' तओ तस्स संतिगो वृत्तंतो ४ सिट्टो, पच्छा जवसंतो रहिओ, दोपहवि वेणइगी ॥ सीया साडी दीहं च तणं कोंचयस्स अवसवयं एक चेव, रायपुत्ता आयरिएण सिक्खाविया, दधलोभी य सो रायाणओ तं मारेडमिच्छर, ते दारगा चिंतेंति-एएण अम्हं विज्जा दिण्णा, उवाएण नित्थारेमो, जाहे सो जेमओ एइ ताहे ण्हाणसाडियं मग्गइ, ते सुक्कियं भणति अहो सीया साडी, बारसंमुहं तणं १ राजा, खा दत्ता, स्थूलभद्रस्वामिनोऽभीक्ष्णमभीक्ष्णं गुणग्रहणं करोति, न तथा तमुपचरति, स तस्यै आत्मनो विज्ञानं दर्शयितुकामोऽशोकवनिकायां नयति, भूमिगतेनानपिण्डी घोटिता, शरपुङ्खान् अन्योऽन्यं छाता हस्ताभ्यासमानीयार्धचन्द्रेण छिन्ना गृहीता च, तथापि न तुष्यति, भणति कि शिक्षितस्य दुष्करं ?, सा भणति पश्य ममेति सिद्धार्थकराशौ नर्त्तिता सूचीनामप्रे च कर्णिकारकुसुमप्रोतानां च स आवर्जितः सा भगति न दुष्करमानपि ण्डिनोटनं न दुष्करं शिक्षितस्य नर्तने ( शिक्षितायां नृतौ ) । तदुष्करं तच महानुभार्थ, यत्स मुनिः प्रमदावने उधितः ॥ १ ॥ ततस्तरको वृत्तान्तः शिष्टः, ४ पश्चादुपशान्तो रथिकः, द्वयोरपि वैनयिकी ॥ शीता शाटी दीर्घ च तृणं चकस्यापसव्यमेकमेव, राजपुत्रा आचार्येण शिक्षिताः, द्रव्यलोभी च स राजा तं मारवितुमिच्छति, ते दारकान्तियन्ति एवेनास्माकं विद्या दत्ता, उपायेन निस्तारयामः, यदा स जेमिमायाति तदा खानशार्टी मार्गयति ते शुष्क मणन्तिअहो शीता शादी, द्वारसंमुखं तृणं ||४२५॥ For Funny नमस्कार० वि० १ ~853~ Janibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy