SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४५], भाष्यं [१५१...] (४०) उण्होदए कहिओ उग्याडिओ य, तेण विय ओहियं सयलग राइल्लेऊण रयणाणि छुढाणि, तेण सीवणीए सीविऊण विसजिय अम्भिदेत्ता निप्फेडेह, ण सक्कियं, पादलित्तयस्स वेणइगी। अगए-परवलं णयरं रोहेउ एइत्ति रायाए पाणीयाणि विणासेयवाणित्ति विसकरो पाडिओ, पुंजा कया, वेज्जो जवमेत्तं गहाय आगओ, राया रुठो, वेजो भणइ-सयसहस्सवेधी, कही, खीणाऊ हत्थी आणीओ, पुंछवालो उप्पाडिओ, तेणं चेव वालेणं तत्थ विसं दिण्णं, विवणं करिय तं चरतं दीसइ, एस सबोवि विस, जोवि एवं खायइ सोवि विसं, एयं सयसहस्सवेधी, अत्थि निवारणाविही?,बाढं अस्थि, तहेव अगओ दिनो, पसमितो जाइ, वेज्जस्स वेणइगी। जं किं बहुणा?, असारेण पडिवक्खदरिसणेण य आयोवायकुसलत्तदसणत्ति ॥ रहिओ गणियायएक चेव, पाडलिपुत्ते दो गणियाओ-कोसा उवकोसा य,कोसाए समं थूलभद्दसामी अच्छइओ आसि पत्रइओ, जं वरिसारत्तो तत्थेव को तओ साविया जाया, पञ्चक्खाइ अबभस्स अण्णत्थ रायणिओगेण, रहिएण| उष्णोदके क्षिप्त उद्घाटिता, तेनापि भौष्टिक शकलं रालालिप्तं (संधित) कृत्वा रखानि क्षिप्लानि, तेन सीवन्या सीवित्वा विकृष्ट अभिया निष्काशयस. नशकितं, पादलिप्तस्त्र पैनयिकी। अगदा-परवलं नगर रोदुमायातीति राज्ञा पानीयानि विनाशयितध्यानीति विपकरः पातितः, पुमाः कृताः, वैद्यो यवमार्ग गृहीत्वाऽऽगतः, राजा रुष्टः, वैद्यो मणति-शतसहस्रवेधि, कथी, क्षीणायुईस्ती मानीतः, पुच्छवालः सविधीकृतः (स्पाटितः), तेनैव वालेन तन्त्र विष दर्त, विपत्र कृत्वा तवरत् दश्यते, एष सर्वोऽपि विषं, योऽप्येनं खादति सोऽपि विष, एतत् शतसहसवेधि, मस्ति निवारणाविधिः !, बाढमस्ति, तवैवागदो दत्तः, प्रशामबन याति, वैद्यख बनविकी । यत् किंबहुना, असारेण प्रतिपक्षदर्शनेन च भायोपावकुषालदर्शन मिति ॥ रयिका गणिका पैकमेव, पाटलीपुत्रे गणिकेकोशोपकोशा च, कोशया समं स्थूलभद्रस्वामी स्थित मासीत् प्रत्रजितः, पद् वर्षाराप्रसव कृतः ततः श्राविका जावा, प्रत्याश्याति अबझणः अन्यत्र राजनियोगात्, रथिकेन* दोट्टियं. अनुक्रम [१] Manmintarmom मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~852~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy