SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३३], भाष्यं [१५१...] (४०) आवश्यक- नमस्कार द्रीया ॥४१॥ प्रत सूत्राक एमि णयरे उक्किसरीरा रण्णा विसयलोलुएण संयई गहिया, संघसमवाए एगेण मंतसिद्धेण रावंगणे खंभा अन्छति | ते अभिमंतिया, आगासेणं उप्पाइया खडखडिंति, पासायखंभावि चलिया, भीएण मुक्का, संघो खामिओ। एसेवंविहो | मंतसिद्धोत्ति भण्णइ । साम्पतं सदृष्टान्तं योगसिद्धं प्रतिपिपादयिषुराहसव्वेचि व्वजोगा परमच्छेग्यफलाऽहवेगोऽपि । जस्सेह हुज सिद्धो सजोगसिद्धो जहा समिओ ॥ ९३४ ॥ । व्याख्या सर्वेऽपि' कात्स्येन द्रव्ययोगाः 'परमाश्चर्यफला परमाद्भुतकार्याः, अथवैकोऽपि यस्येह भवेत् सिद्धः स योगसिद्धः, योगेषु योगे वा सिद्धो योगसिद्ध इति, सातिशय एव, (यथा) समिता इति गाथाक्षरार्थः ॥९३४ ॥ भावार्थः कथानकगम्यः,तच्चेदम्-आभीरविसए कण्हा(ण्णा)ए बेन्नाए यणईए अंतरे ताबसा परिवसंति, तत्थेगो पादुगालेवेणं पाणिये चक्कमंतो भमइ एति जाइ य, लोगो आउट्टो, सडा हीलिजंति, अजसमिया वइरसामिस्स माउलगा विहरंता आगया, सड्डा उवडिया अकिरियत्ति. आयरिया नेच्छंति, भणति-अज्जो! किन्न ठाह !, एस जोगेण केणवि मक्खेइ, तेहिं अहापर्य | लद्धं, आणीओ, अम्हेऽवि दाणं देमुत्ति, अह सो सावगो भणइ-भगवं! पाया धोवंतु, अम्हेवि अणुग्गहिया होमो एकमिन् नगरे उस्कृष्टशरीरा राशा विषयलोलुपेन संयती गृहीता, संघसमवाये एकेन सिद्धमन्त्रेण राजाङ्गणे सम्भास्तिष्ठन्ति तेऽभिमन्त्रिताः आकाशैनीत्याटिताः बटरकारं कुर्वन्ति, प्रासादसम्भा अपि चलिताः, भीतेन मुक्ता संघः क्षामितः । एष एवंविधो मन्यसिख इति भण्यते । २ भाभीरविषये कृष्णा(कन्या)या बेन्नाथाच नचोरन्तरा तापसाः परिवसन्ति, तत्रैकः पादुकाळेपेन पानीये चक्रम्बमाणो भ्राम्यति मायाति पाति च, कोक भावर्जितः, श्राद्धा दीयन्ते, भार्यसमिता वनखामिनो मातुला विहरत भागताः, बाबा उपस्थिता भक्रियेति, भाचार्या नेच्छन्ति, भयन्ति--आर्थाः ! किन प्रतीक्षध्वम् । एष योगेन | केनापि प्रक्षपति, तैरर्थपद खब्धम्, आनीतः, वयमपि दानं दम इति, अथ स श्रावको भमति-भगवन् ! पादौ प्रक्षालयता, वयमप्यनुगृहीता भवामः, दीप अनुक्रम ॥४१२॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~827~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy