SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३२], भाष्यं [१५१...] (४०) * प्रत * सूत्राक परिसी अकिरिया उद्वितत्ति, तेर्सि कप्पराणं गतो मत्तओ सो तेण वत्थेण उच्छाइयओ जाइ, टोप्परिया गया, सबपवरे आसणे ठिया, अन्नत्थ कयाइ एइ, भरिया २ आगया, आयरिएहिं अंतरा आगासे पहाणो ठविओ, सवाणि भिण्णाणि, सो चेल्लओ भीओ नहो, आयरिया तत्थ आगया, तश्चणिया भणति-एहि बुद्धस्स पाए पडिहित्ति, आयरिया भणंति-एहि पुत्ता! सुद्धोदणसुया वंद मम, बुद्धो निग्गओ, पाएसु पडिओ, तत्थ थूभो दारे, सोऽवि भणिओ-एहि पाएहिं पडाहित्ति |पडिओ, उडेहित्ति भणिओ अद्धोणओ ठिओ, एवं चेव अच्छहित्ति भणिओ हिओ पासल्लिओ, नियंठणामिओ नामेण सो जाओ । एस एवंविहो विज्जासिद्धोत्ति ॥ साम्प्रतं मन्त्रसिद्धं सनिदर्शनमेयोपदर्शयतिसाहीणसम्यमंतो बहुमंतो वा पहाणमंतो वा । नेओ समंतसिद्धो खंभागरिसुव्व साइसओ ॥ ९३३ ॥ व्याख्या स्वाधीनसर्वमन्त्रो बहुमन्त्री वा मन्त्रेषु सिद्धो मन्त्रसिद्धः, प्रधानमन्त्रो वेति प्रधानैकमन्त्रो वेति ज्ञेयः, स मन्त्रसिद्धः, क इव-स्तम्भाकर्षवत् सातिशय इति गाथाक्षरार्थः ॥९३३ ॥ भावार्थः कथानकादवसेयः, तच्चेदम् * * दीप अनुक्रम [१] एतारशी अकियोस्थितेति, तेषां कराणामप्रतो मात्रकः स तेन वशेणाच्छादितो याति, टोप्परिका गता, सर्वप्रवरे आसने रिखता, अन्यत्र कदाचिदायाति, भूतानिरभागतानि, भाचार्यैरन्तराऽऽकाशे पाषाणः स्थापितः, सर्वाणि भिवानि, स क्षुलकः (शिष्यः) भीतो नष्टः, आचार्यास्तत्रागताः, तच्चनीका भणन्ति-आयात पुरस्थ पादयोः पततेति, आचार्या भणन्तिभावाहि पुत्र! शुद्धोदनसुत! चन्दख मां, बुद्धो निर्गतः, पादयोः पतितः, तत्र स्तूपो द्वारे, सोऽपि भणिता-एदि पादयोः पतेति पतितः, अत्तिष्ठति भणितः अर्घावनतः स्थितः, एवमेव तिहेति भणितः स्थितः पार्थावनतो, निर्मन्यनामित इति नाना स जातः । एष एवंविधो विद्यासिद्ध इति । JanEaind ainatorary.om मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~826~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy