SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) - - - प्रत सूत्राक तेरिच्छिंगा भया दोसा, आहारद्वा तहेव य । अवच्चलेणसंरक्षणहाए ते वियाहिया ॥३॥ घट्टणा पवडणा| चेव, थंभणा लेसणा तहा। आयसंवेयणीया उ, उवसग्गा चउपिहा ॥४॥” इत्याद्यलं प्रसङ्गेन, एतनामयन्तो नमोऽहो इति व्याख्यातमय गाथार्थः ॥ साम्प्रतं प्राकृतशैल्याऽनेकधाऽर्हच्छन्दनिरुक्तसम्भवं निदर्शयन्नाह इंदियविसपकसाए परीसहे वेयणा उवस्सग्गे । एए अरिणो हंता अरिहंता तेण वुचंति ॥ ९१९॥ व्याख्या-इन्द्रियादयः पूर्ववत्, वेदना त्रिविधा-शारीरी मानसी उभयरूपा च, 'एए अरिणो हता' इत्यत्र प्राकृत| शैल्या छान्दसत्वात् 'सुपा सुपी'त्यादिलक्षणतः एतेषामरीणां हन्तारः यतोऽरिहन्तारः 'तेनोच्यन्ते' तेनाभिधीयन्ते, अरी णां हन्तारोऽरिहन्तार इति निरुक्तिः स्यात्, एतदनन्तरगाथायामेत एवोक्ताः पुनरमीषामेवेहोपन्यासोऽयुक्त इति ?, अत्रोसच्यते, अनन्तरगाथायां नमस्कारार्हत्वे हेतुत्वेनोक्ताः, इह पुनरभिधाननिरुक्तिप्रतिपादनार्थमुपन्यास इति गाधार्थः॥ साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, आह च., अट्ठविहंपिय कम्मं अरिभूअं होइ सब्बजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुचति ॥ ९२० ॥ व्याख्या-'अष्टविधमपि' अष्टप्रकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि, चशब्दो भिन्नक्रमः, स चाव १ तैरवा भयापादाहाराबाय तथैव च । अपत्यलयनसंरक्षणार्थाय ते व्याख्याताः ॥ ३ ॥ घटना प्रपतनैव सम्भनं क्षेपणं तथा । भरमसंवेदनीवास्तु उपसर्गानुर्विधाः॥४॥ दीप अनुक्रम [१] JABERatinintamatana Mandiarayan मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'अरिहंत'/'अरहंत' शब्दस्य विविध-व्याख्या: एवं नमस्कारस्य फलम् ~814 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy