SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) नमस्कार. वि०१ आवश्यक-13 सारक्षणया, भएण सुणगाई डसेजा, पओसे चंडकोसिओ मक्कडादी वा, आहारहे सीहाइ, अवच्चलेणसारक्खणहे हारिभ- काकिमाइ । आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसे चेतिए पाहुडियाए, ते चउबिहा-घट्टणया पवडणया थंभद्रीया गया लेसणया, घट्टणया अच्छिमि रयो पविडो चमदिउं दुक्खिउमारद्धं अह्वा सयं चेव अच्छिमि गलए वा किंचि सालुगाइ ॥४०५॥ उहियं घट्टइ, पवडणया ण य पयत्तेणं चंकमइ, तत्थ दुक्खाविजइ, थंभणया नाम ताव बइठ्ठो अच्छिओ जाव सुत्तो थद्धो जाओ, अहवा हणुयातमाई, लेसणया पायं आउंटित्ता अच्छिओ जाव तत्थ व तत्थ वाएण लइओ, अहवा नहूँ सिक्खामित्ति अइणामियं किंचि अंग तत्थेव लग्गं, अहवा आयसंवेयणिया वाइया पित्तिया संभिया सैनिवाइया एए दबोवसग्गा, भावओ उवउत्तस्स एए चेव, उक्तं च-"दिवा माणुसगा चेव, तेरिच्छा य वियाहिया । आयसंवेयणीया य, उवसग्गा चउबिहा ॥१॥ हासप्पओसवीमंसा, पुढोवेमाय दिविया । माणुस्सा हासमाईया, कुसीलपडिसेवणा ॥२॥ अनुक्रम [१] संरक्षणाय, भयेन वादिर्दशेत् , प्रद्वेषे चण्डकौशिको मर्कटादियां, माहारहेतोः सिंहादिः, अपत्यलयनसंरक्षणहेतोः काफ्यादिः । यथोद्देशे चैत्ये प्राम|तिकायां, ते चतुर्विधा:-पहनता प्रपतनता सम्मनता लेषणता, घनता अविण रजः प्रविष्ठ मर्दिवा दुःखयितुमारब्ध अथवा स्वयमेव अक्षिण गले वा किञ्चिासालुकादि उस्थितं घयति, पतनता न च प्रवलेन चक्रम्यते, तत्र दुःण्यते, सम्भनता नाम तावदुपविष्टः स्थितो यावत्सुप्तः स्तब्धो जातः, अथवा हचुयन्त्रादि, लेषगता पादमाकृष्य स्थितो यावत्तत्र वा तन्त्र वातेन लग्नः, अथवा नृत्यं शिक्ष इति अतिनामितं किजिवनं तत्रैव लाम्, अधयाऽऽरमसंवेदनीया बातिकाः पैत्तिकाः श्लेष्मिकाः सानिपातिका एते इम्योपसर्गाः, भावत उपयुक्तस्यैत एव, दिव्या मानुष्यकाक्षेत्र तैरनाश्च न्याख्याताः । आत्मसंवेदनीयानोपसर्गाचतुर्विधाः ॥ १॥ हास्यप्रदेपविमर्शपश्विमात्रा दिव्याः । मानुप्या हास्वादयः कुशीकप्रतिपेवना ॥२॥ ॥४०५॥ AMERIENDRA Tanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~813~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy