SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) प्रत सूत्राक आवश्यक-मा कहियं, अमरिसं वहइ, संखडीए वखित्ताणि हरइ, भणति-तुमंसि पंडितउत्ति पिच्छं उप्पाडियं, सो चिंतेइ-कालं हरामि, नमस्कार हारिभ- भणइ-णाहं पंडितओ सा पहाविई पंडितिया,-एगा पहाविणी कूरं छत्तं जिंती धोरेहिं गहिया, अहंपि एरिसे मग्गामि | वि०१. द्रीया रत्तिं एह रूबए लएत्ता जाइहामो, ते आगया, वातकोणएण णकाणि छिण्णाणि, अन्ने भणंति-खत्तमुहे खुरेण छिन्नाणि, ॥३९६॥ बितियदिवसे गहिया, सीस कोट्टेइ भणति य-केण तुन्भेत्ति?, तेहिं समं पहाविया, एगमि गामे भत्तं आणेमिति कलालकुले विक्किया, ते रूवए घेत्तूणं पलाया, रात्तिं रुक्खं विलग्गा, तेवि पलाया उलग्गति, महिसीओ हरिऊणं तत्थेव आवासिया मंसं खायंति, एको मंसं घेत्तूण रुक्खं विलग्गो दिसाओ पलोएइ, तेण दिहा, रूपए दाइए, सो दुक्को, जिन्भाए गशाहिओ. पडतेण आसइत्ति भणिते आसइत्ति काऊणं णडा, सा घरं गया, साहाविई पंडितिया णाहं पंडितओ।ताहे पुणोवि* अण्णं लोमं उक्खणइ, पुणरवि दारियापिउणा दारिदेण धणयओ छलाविओ रूवगा दिन्नत्ति कूडसक्खीहिं दवाविओ, कथितम् , अमर्ष वहति, संसख्या व्याक्षिप्तेषु हरति, भणति-त्वमसि पण्डित इति पिच्छमुत्पाटितं, स चिन्तयति-कालं इरामि, भणति-नाई। पण्डितः, सा नापिती पण्डिता-एका नापितो कूरं क्षेत्रं नयन्ती चौरैयूँहीता, अहमपीदृशान् मायामि रात्रावायात रूप्वकान् लात्वा यास्यामः, ते आगताः, क्षुरप्रेण मासिका पिछलाः, अन्ये भणन्ति-क्षत्रमुखे क्षुरप्रेण छिन्नानि, द्वितीय दिवसे गृहीता, शीर्ष कुट्टयति भणति च-केन यूष्माकमितिी, तैः समं प्रधाविता, ॥३९६॥ एकस्मिन् मामे भक्तमानवामीति कलालकुले विक्रीता, ते रूप्यकान् गृहीत्वा पलायिताः, राम्रो वृक्षं विलना, तेऽपि पलायिता अबलगन्ति, महीपीईस्वा तत्रैवावासिता मांसं खादन्ति, एको मांसं गृहीत्वा वृक्षं विलमो दिशः प्रलोकयशि, तेन दृष्टा, रूप्यकान् दर्शयति, स भागतः, जिलया गृहीतः, पतता आल इति भणिते आस्ते इति कृत्वा मष्टाः, सा गृहं गता, सा नापिती पण्डिता नाई पण्डितः । तदा पुनरपि अन्य पिच्छमुखनति, पुनरपि दारिका पित्रा दारिमेण । धनदलितः रूप्यका दत्ता इति, कूटसाक्षिभिदापितः, CROSS दीप अनुक्रम [१] Patanniorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 795~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy