SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] Educat आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा - ], निर्युक्तिः [९१८], भाष्यं [ १५१...] दारिया मग्गिया, कुबे छूढा, सुरंगं खणाविया, पिया कप्पासं कत्ताविओ, सपुत्तया णिजाहि, सो गओ दिसं, इमावि गणियवेसेणं पुत्रमागया, तिलक्खागिया कोलिगिंणी चोरनिमित्तं चंदपुत्तं सद्दाइस्सामित्ति असंतपणं पत्तियावितो राया वाणियदारियाए, एवमाईणि पंच सवाणि रतीगयाणि, पिंच्छित्ता मुको, सेणेणं गहिओ, दुण्हं सेणाणं भंडताणं पडिओ, असोगवणियाए पेसेलियाए पुत्तेण दिडो, भणिओ य-संगोवाहि, अहं ते कर्ज काहामि, संगोविओ, अण्णस्स रज्जे दिज| माणे भिंडमए मयूरे विलग्गेणं रत्ति राया भणिओ, पेसिल्लियापुचस्स रज्जं दिण्णं, तेण सत्तदिवसे मग्गियं, दोवि कुला पद्याविया, भत्तं पञ्चक्खायं, सहस्सारे उववण्णो ॥ एवंविधां मायां नामयन्त इत्यादि पूर्ववत्, लोभश्चतुर्विधः - कर्मद्रव्यलोभो योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यलोभस्त्वाकरमुक्तिश्चिकणिकेत्यर्थः, भावलोभस्तु तत्कर्मविपाकः, तद्भेदाचैते- 'लोहो हलिद्दखंजणकद्दमकिमिरायसामाणों सर्वेषां क्रोधादीनां यथायोगं स्थितिफलानि पैक्खचउमासवच्छरजा| वज्जीवाणुगामिणो कमसो । देवनरतिरियनारगगइसाहणहेयवो नेया ॥ १ ॥ लोभे लुद्धनंदोदाहरणं - पाडलिपुत्ते लुद्धणंदो अध्ययन [ - ], १ दारिका मार्गिता ( याचिता ), कूपे शिक्षा, सुरङ्गा खानिता, पिता कसं कर्त्तितः, सपुत्रा नियहि स गतो दिशि इयमपि गणिकावेषेण पूर्वमा गता, तिलखादिका कोलिकी चौरनिमित्तं चन्द्रपुत्रं शब्दविष्यामीति असता प्रत्ययितो राजा वणिग्दारिकया, एवमादीनि पञ्च शतानि रात्रिगतानि निपिच्छीकृत्य मुक्तः, श्वेनेन गृहीतः द्वयोः श्येनयोः कलहयतोः पतितोऽशोकवनिकायां, प्रेयिकापुत्रेण दृष्टः, भणित-संगोपय, अहं तव कार्य करिष्यामि, संगोपितः, अन्यस्मै राज्ये दीयमाने भिण्मये मयूरे विलग्झेन रात्रौ राजा भक्तिः, प्रेयिकायाः पुत्राय राज्यं दतं तेन सप्तमदिवसे मार्गितं द्वे अपि कुले प्रमाजिते, भक्तं प्रत्याख्यातं सहस्रारे उत्पन्नाः । २ लोमो हरिद्रास्त्रअनकर्दम कृमिरागसमानः । ३ पक्षचतुर्माससंवत्सरयावजीवानुगामिनः क्रमशः । देवनरतिर्यङ्गनारकगतिसाधनहेतवो शेयाः ॥ १ ॥ लुब्धनन्दोदाहरणम्-पाटलिपुत्रे लुब्धनन्दो * कोलित्रिणी प्र० For Past Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः लोभकषाय संबंधे लुब्धनन्दस्य कथा ~796~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy