________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[8]
आवश्यक हारिभ
श्रीया
॥१९२॥
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [ १ / गाथा-], निर्युक्तिः [९१८],
से पुतो जाओ, सपुत्ता जमदग्गिणा आणिया, रुट्ठो, सा रामेण सपुत्तिया मारिया, सोय किर तत्थेव इसुसत्थं सिक्खिओ, तीसे भगिणीए सुर्य, रण्णो कहियं, सो आगओ आसमं विणासित्ता गावीए घेत्तणं पहाविओ, रामस्स कहियं, तेण पहाविऊण परसुणा मारिओ, कत्तवीरिओ व राया जाओ, तस्स देवी तारा। अन्नया से पिउमरणं कहियं, तेण आगएणं जमदग्गी मारिओ, रामस्त कहियं, तेणागएणं जलतेणं परसुणा कत्तवीरिओ मारिओ, सयं चैव रज्जं पडिवन्नं । इओ य सा तारा देवी तेण संभ्रमेण पलायंती तावसासमं गया, पडिओ से मुद्देणं गब्भो, नामं कथं सुभूमो, रामस्स परसू जहि २ खत्तियं पेच्छइ तहिं तहिं जलइ, अन्नया तावसासमरस पासेणं बीईवयइ, परसू पज्जलिओ, तावसा भणति -अम्हेच्चिय खत्तिया, तेण रामेण सत्तवारा निक्खत्ता पुहवी कया, हणूणं था भरियं, एवं किर रामेणं कोहेणं खत्तिया कहिया ॥ एवंविधं क्रोधं नामयन्त इत्यादि पूर्ववत् । मानोऽपि नामादिश्चतुर्विध एव, कर्मद्रव्यमानस्तथैव नोकर्मद्रव्यमानस्तु स्तब्धद्रव्यलक्षणः, भावमानस्तु तद्विपाकः, स च चतुर्धा, यथाऽऽह - 'तिणस लयाकडडियसलेत्थंभोवमो
Education intimation
3 तस्याः पुत्रो जातः सपुत्रा जामद-बेनानीता, रुष्टः, सा रामेण सपुत्रा मारिता, स च किल तत्रैवेशानं शिक्षितः, तस्या भगिन्या तं राज्ञे कथितं स भगत आश्रमं विनाश्य गा गृहीत्वा प्रधावितः रामाय कथितं तेन प्रधान्य पश्च मारितः कार्त्तवीर्यच राजा जातः, तस्य देवी तारा । अम्यदा तस्य पितृमरणं कथितं तेनागतेन जमदझिमोरितः, रामाय कथितं तेनागतेन ज्वलन्या पत्र कार्तवीयों मारितः स्वयमेव राज्यं प्रतिपन्नम् । इतश्व सा तारादेवी तेन संभ्रमेण पलायमाना तापसाश्रमं गता, पतितच तस्याः स्वमुखेन गर्भः, नाम कृतं सुभूमः, रामस्य पर्छः यत्र २ क्षत्रियं पश्यति तत्र तत्र ज्वखति अम्बदा तापसाश्रमस्य पार्श्वेन व्यविमजति, पर्शज्वंखिता, तापसा भणन्ति वयमेव क्षत्रियाः, तेन रामेण सप्त द्वारा निःक्षत्रिया पृथ्वी कृता, हनुभिः स्याएं सुतं एवं किल रामेण क्रोधेन क्षत्रिया हताः । २ विनिशकता काष्ठास्थिशैलस्तम्भोपमो मानः ।
भाष्यं [ १५१...]
For any
~787~
नमस्कार • वि० १
॥३९२॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः