SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) RKS प्रत इच्छिसित्तिय भणिया, तीए हत्थो पसारिओ, निजतीए उचट्ठियाओ खुज्जाओ, सालियरूवए देहि, ताओ अखुज्जाओ कयाओ, कन्नकुजं नयरं संवुत्तं, इयरीविणीया आसमं,सगोमाहिसो परियणो दिन्नो, संवहिया,जोषणपत्ता जाहे जाया ताहे वीवाहधम्मो जाओ, अण्णया उदुमि जमदग्गिणा भणिया-अहं ते चरुगं साहेमि जेणं ते पुत्तो बंभणस्स पहाणो होहिति, तीए भणियएवं कजरत्ति, मज्झ य भगिणी हस्थिणापुरे अणंतवीरियस्स भज्जा, तीसेऽवि साहेहि खत्तियचरुगंति. तेण साहिओ. सा चिंतेइ-अहं ताव अडविमिगी जाया, मा मम पुत्तोवि एवं नासउत्ति तीए खत्तियचरू जिमिओ, इयरीए इयरो पेसिओ, दोण्डवि पत्ता जाया, तावसीए रामो, इयरीए कत्तवीरिओ, सो रामो तत्थ संवहइ । अन्नया एगो विज्जाहरो तत्थ समोसडो. तत्थ एसो पडिलग्गो, तेण सो पडिचरिओ, तेण से परसुविजा दिण्णा, सरवणे साहिया, अण्णे भणति-जमदग्गिस्स परंपरागयत्ति परसुविज्जा सा रामो पाढिओत्ति । सा रेणुगा भगिणीघरं गयत्ति तेण रण्णा सम संपलग्गा, तेण । सूत्राक दीप अनुक्रम [१] इच्छसीति च भणिता, तया हसः प्रसारितः, नीयमानायामुपस्थिताः कुम्नाः, षालीनां रूपं देवि, ता बकुब्जाः कृताः, कन्यकुब्ज नगरं संजूरी, इतरापि नीताानमं, सगोमाहिषः परिजनो दत्तः, संवर्षिता, यौवनप्राप्ता पदा जाता, तदा बीवाइधो जातः, अन्यदा कती धामदम्येन भणिता-मई तव चर्क साधयामि येन तब पुत्रो प्राणानां प्रधानो भवतीति, तया भगितम्-एवं क्रियतामिति, मम च भगिनी हस्तिनागपुरेऽनम्तवीर्यस्य भार्या, तस्या अपि साधय क्षत्रियचरू मिति, तेन साचितः, सा चिन्तयति-मई तावद्ध्वीमगी जाता, मा मम पुत्रोऽपि एवं नीनेशत् इति तथा क्षत्रियचर्जिमितः, इतरस्यायपि इतरः प्रेषितः, द्वयोरपि पुत्री जातो, तापस्या समः, इतरखाः कार्तवीर्यः, स रामसत्र संवर्धते । अम्पदा एको विद्याधरसन्न समवस्तः, तन्नैप प्रतिलमः, तेन स प्रतिचरितः, तेन समै पशुविद्या दत्ता, पारवणे साधित्ता, मन्ये भणन्ति-बामदम्यस्य परम्परागतेति पशुविधा तो रामः पाठित इति । सा रेणुका भगिनीगृहं गतेति तेन राज्ञा समं संप्रलमा, तेन JABERatinintamational landjanmorayog मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 786~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy