SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) AGAR प्रत माणो'त्ति, अत्रोदाहरण-सो सुभूमो तत्थ संवडइ विजाहरपरिग्गहिओ, अन्नया परिखिज्जइ विसाईहिं, इओ य रामो नमित्तं पुच्छइ-कओ मम विणासोत्ति?, भणियं-जो एयंमि सीहासणे निवेसिहिति एयाउ दाढाओ पायसीभूयाओ खाहिति तो भयं, तो तेणं अवारियं भत्तं कर्य, तत्थ सीहासणं धुरे ठवियं, दाढाओ से अग्गओ कयाओ । इत्तो य मेहणाओ [विज्जाहरो सो पउमसिरिघूयाए नेमित्तियं पुच्छइ-कस्सेसा दायबा', सो सुभोमं साहइ, तप्पभिइओ मेहनाओ सुभोमं ओल ग्गइ, एवं वच्चइ कालो। इओ य सुभूमो मायरं पुच्छइ-किं एत्तिगो लोगो? अन्नोवि अत्थि', तीए सर्व कहियं, तो मा जाणीहि मा मारिजिहिसित्ति, सो तं सोऊणमभिमाणेण हथिणारं गओत सभ, सीहासणे निविहो, देवया रडिऊण नहा.12 ताओ दाढाओ परमणं जायाओ, तो तं माहणा पैहया, तेणं विजाहरेणं तेसिमुवरि पाडिति, सो वीसस्थो भुंजइ, रामस्स परिकहियं, सन्नद्धो तत्थागओ परसुं मुयइ, विज्झाओ, इमो य तं चेव थालं गहाय उडिओ, चक्करयणं जाय, तेणी सूत्राक दीप अनुक्रम [१] स सुभूमस्तन संवर्धते विद्याधरपरिगृहीतः, अन्यदा परीक्ष्यते विषादिभिः, इतश्च रामो नैमित्तिकं पृच्छति-कुतो मम बिनाश इति, मणित-य एतमिसिहासने निवेक्ष्यति एता दहाः पायसीभूताः खादिष्यति ततो भयं, ततस्तेनावारितं भक्तं कृतं, तत्र सिंहासनं धुरि स्थापित, दंष्ट्राच तस्याप्रतः कृताः । इतश्च मेघनादो विद्याधरः स पद्मश्रीदुहितुनैमित्तिकं पृच्छति-कम एषा दातव्या?, स सुभूमं कथयति, तव्यभूति मेघनादः सुभूममवलगति, एवं व्रजति कालः। इतच सुभूमो मातरं पृच्छति-किमियान् लोकः? अन्योऽप्यस्ति ?, तया सर्व कथितं, ततो मा गा मा मारिषि इति, स बत् श्रुत्वाभिमानेन हसिनागपुरं गतस्तां (a) सभां, सिंहासने निविष्टः, देवता रटित्वा नष्टा, ता दंष्ट्राः परमानं जाताः, ततस्तं ब्राह्मणा इन्तुमारब्धास्तेन विद्याधरेण तेषामुपरि पायन्ते (प्रहाराः), स विश्वस्तो भुक्के, रामाय परिकथितं, समबस्तत्रागतः पशुं मुञ्चति, विध्यातः, अयं च तमेव स्थालं गृहीत्वोत्थितः, चकरवं जातं, तेच * पहाया प्र. taminary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | मानकषाय संबंधे सुभूमचक्रवर्ती ~788~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy