SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९०६], भाष्यं [१५१...] (४०) आवश्यक हारिभद्रीया नमस्कार० वि०१ --- ॥३८५॥ ॐ यावि पार्वति । एवं दवाडवीदेसिगणायं, इयाणि भावाडवीदेसिगणाए जोइज्जइ-सत्थवाहत्थाणीया अरहंता, उग्घोसणाथा- णीया धम्मकहा तडिगाइथाणीया जीवा, अडवीत्थाणीओ संसारो, उज्जुगो साहुमग्गो, वंको य सावगमग्गो, पप्पपुर स्थाणीओ मोक्खो, बग्धसिंघतुहा रागद्दोसा, मणोहररुक्खच्छायाथाणीया इथिगाइसंसत्तवसहीओ, परिसडियाइत्था णीआओ अणवज्जवसहीओ, मन्गतडत्थहकारणपुरिसथाणगा पासत्थाई अकल्लाणमित्ता, सस्थिगाथाणीया साहू, दवग्गाइथाणिया कोहादओ कसाया, फलथाणीया विसया, पिसायथाणीया बावीस परीसहा भत्तपाणाणि एसणिज्जाणि, अपयाणगथाणीओ निचुजमो, जामदुगे सज्झाओ, पुरपत्ताणं च णं मोक्खसुहंति । एत्थय तं पुर गंतुकामो जणो उवएसदाणा इणा उवगारी सत्यवाहोत्ति नमसति, एवं मोक्खत्थीहिवि भगवं पणमियबो ॥ तथा चाहजह तमिह सत्यवाहं नमइ जणोतं पुरं तु गंतुमणो । परमुवगारित्तणओ निविग्वत्थं च भत्तीए ॥ ९०७ ॥ अरिहो उ नमुकारस्स भावओ खीणरागमयमोहो । मुक्खत्थीणपि जिणो तहेव जम्हा अओरिहा ॥१०॥ १चापि प्राप्नुवन्ति । एवं दम्याटबीदेशिकज्ञातम्, इदानीं भावाढवीदेशिकज्ञाते योज्यते सार्थवाहस्थानीया अर्हन्तः, उन्धोषणास्थानीया धर्मकथा' तटिकाविस्थानीवा जीवाः, अटवीस्थानीयः संसारः, कजः साधुमार्गः, वक्र श्रावकमार्गः, प्राप्यपुरस्थानीयो मोक्षः च्यामसिंहतुल्यौ रागद्वेषी, मनो हरवृक्षच्छायास्थानीयाः स्यादिसंसक्तवसतयः, परिशटितादिस्थानीया मनद्यवसतयः, मार्गतटस्थादायकपुरुषस्थानीयाः पार्थस्थादयोऽकल्याणमित्राणि, सार्मिकस्थानीयाः साधवः, दवाझ्यादिस्थानीवाः क्रोधादयः कपायाः, फलस्थानीया विषयाः, पिशाचस्थानीया विंशतिः परीषहाः, भक्तपानान्येषणीयानि, अभयाणस्थानीयो नियोधमा, यामहिके स्वाध्यायः, पुरप्राप्तानां च मोक्षसुखमिति । अत्र च तत्पुरं गन्तुकाभी जन उपदेशदानादिनोपकारी सार्थवाह इति नमस्पति, एवं मोक्षार्थिभिरपि भगवान् प्रणन्तभ्यः । अनुक्रम R ॥३८५॥ JABERatinintamational randiorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | अरहंत-व्याख्या एवं तस्य नमस्कारः ~ 773~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy