SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९०८], भाष्यं [१५१...] (४०) प्रत सूत्राक गाथाद्वयं निगदसिद्धं, नवरं मदशब्देन द्वेषोऽभिधीयते इति ॥ संसाराअडवीए मिच्छत्तन्नाणमोहिअपहाए । जेहिं कय देसिअत्तं ते अरिहंते पणिवयामि ॥९०९॥ व्याख्या संसाराटव्यां, किंविशिष्टायां ?-'मिथ्यात्वाज्ञानमोहितपथायां तत्र मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यामिति विग्रहः, तस्यां, यैः कृतं देशिकत्वं तानर्हतः 'प्रणौमि' अभ्यर्थयामीति गाधार्थः ॥ ९०९॥ दृष्ट्वा ज्ञात्वा च सम्यक् पन्धानमासेव्य च कृतं नान्यथा, तथा चाऽऽहसम्मईसणदिछो नाणेण य सुङ तेहिं उबलद्धो । चरणकरणेण पहओ निब्वाणपहो जिणिंदेहिं ॥९१०॥ | व्याख्या-'समग्दर्शनेन' अविपरीतदर्शनेन दृष्टः, ज्ञानेन च 'सुष्टु यथाऽवस्थितः तैरर्हद्भिातः, चरणं च करणं |चेत्येकवद्रावस्तेन 'प्रहतः' आसेवितः 'निर्वाणपधा' मोक्षमार्गो जिनेन्द्रैः । तत्र व्रतादि चरणं, पिण्डविशुयादि च करणं, यथोक्तम्-'वय समणधम्म संजम वेयविच्चं च भगुत्तीओ। णोणादितियं तवे को निग्गहाई चरणमेयं ॥१॥ पिंडवि सोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु ॥ २ ॥” इति गाथार्थः S| ॥९१० ॥ न केवलं प्रहत एव, किन्तु ते खल्वनेन पथा निवृतिपुरमेव प्राप्ता इति, आह च-. सिद्धिवसहिमुवगया निव्वाणसुहं च ते अणुप्पत्ता । सासयमब्बावाहं पत्ता अयरामरं ठाणं ॥९११ ॥ व्याख्या-'सिद्धिवसति' मोक्षालयम् 'उपगताः' सामीप्येन-कर्मविगमलक्षणेन प्राता इति, अनेनैकेन्द्रियव्यवच्छेद 'अभ्यर्थयामि प्र. दीप अनुक्रम [१] JAMERatanitamtarnama ainatorary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~774~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy