SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [८९०], भाष्यं [१५१...] (४०) प्रत सूत्राक द्रव्यसङ्कोचो न भावसङ्कोच इति शून्यः । इह च भावसङ्कोचः प्रधानो द्रव्यसङ्कोचोऽपि तच्छुद्धिनिमित्त इति गाथार्थः | हारिभ-ST १ ८९०॥ द्वारं ॥ प्ररूपणाद्वारप्रतिपादनायाऽऽह वि०१ द्रीया दुविहा परूवणा छप्पया य १ नवहा य २ छप्पया इणमो। ॥३७९॥ किं १ कस्स २ केण च ३ कहिं ४ किचिरं ५ कइविहो व ६ भवे ॥ ८९१ ॥ व्याख्या-'द्विविधा' द्विप्रकारा प्रकृष्टा-अधाना प्रगता वा रूपणा-वर्णना प्ररूपणेति, द्वैविध्यं दर्शयति-पट्पदा च नवधा च-नवप्रकारा नवपदा चेत्यर्थः, चशब्दात् पञ्चपदा च, तत्र 'छप्पया इणमो' षट्पदेयं षट्पदा इदानी वा, किं] कस्य ! केन वाकवा? कियचिरं! कतिविधो वा भवेन्नमस्कार इति गाथासमुदायार्थः ॥ ८९१ ॥ तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽहकिं? जीवो तप्परिणओ (दा०१) पुब्धपडिवन्नओउ जीवाणं। जीवस्स व जीवाण व पडुच पडिवजमाणं तु।।८९२॥ व्याख्या-किंशब्दः क्षेपप्रश्ननपुंसकव्याकरणेषु, तत्रेह प्रश्ने, अयं च प्राकृतेऽलिङ्गः सर्वनामनपुंसकनिर्देशः सर्वलिङ्गैः ४|| सह यथायोगमभिसम्बध्यते, किं सामायिक ? को नमस्कारः, तत्र नैगमाद्यशुद्धनयमतमधिकृत्याजीवादिव्युदासेनाह-IN |जीवो नाजीवः, स च सङ्ग्रहनयापेक्षया मा भूदविशिष्टः स्कन्धः, यथाऽऽहुस्तन्मतावलम्बिनः-पुरुष एवेदं सर्व यद्भूतं । ॥३७९॥ पायच भाव्यम्, उतामृतत्वस्येशानो यदन्नेनातिरोहती'त्यादि, तथा तन्नयविशेषापेक्षयैव मा भूदविशेपो ग्राम इत्यतो नो-16 स्कन्धो नोग्राम इति वाक्यशेषः, सर्वास्तिकायमयः स्कन्धः, तद्देशो जीवः, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्क RSSC% दीप अनुक्रम CAGAR [१] Trainrary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 761~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy