SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [८९०], भाष्यं [१५१...] (४०) प्रत सूत्राक 606 रायस्थाणीओ तित्थयरो, अंतेउरत्थाणीया छक्काया, अहवाण छक्काया किंतु संकादओ पदा, मा सेणियादीणवि दवनमोकारो भविस्सइ, दमगत्थाणिया साहू, कच्छूलस्थाणीय मिच्छत्तं, भासुरत्थाणीयं सम्मत्तं, डंडो विनिवाओ संसारे, एस दबनमोकारो । भावोवउत्तु जं कुज सम्मद्दिडी उ' नोआगमतो भावनमस्कारः 'यत् कुर्यात् यत् करोति शब्दकियादि सम्यग्दृष्टिरेवेति, अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तदेतद्विशेषावश्यकादाशङ्कापरिहारसहितं विज्ञेयम्, इह तुअन्धविस्तरभयादल्पमतिविनेयजनानुग्रहार्थं च नोक्तमिति ॥ द्वारं॥पदद्वारमधुना-पद्यतेऽनेनेति पदं, तच पञ्चधा-नामिक नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्राश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिक, धावतीत्याख्यातिकं, संयत इति मिश्र, एवं नामिकादिपञ्चप्रकारपदसम्भवे सत्याह-'नेवाइयं पर्य' ति निपतत्यर्हदादिपदादिपर्यन्तेप्विति निपातः, निपातादागतं तेन वा निर्वृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकमिति, तत्र || नम' इति नैपातिकं पदं॥द्वारम् ॥ पदार्थद्वारमधुना-तत्र गाथावयवः 'दबभावसंकोयणपयत्यो तिनम इत्येतत् पूजार्थणम प्रहत्वे' धातुः 'उणादयो बहुल' (पा०३-३-१) मित्यसुन्, नमोऽर्हद्भयः, स च द्रव्यभावसङ्कोचनलक्षण इति, तत्र द्रव्यसंकोचन करशिरःपादादिसङ्कोचा, भावसङ्कोचनं विशुद्धस्य मनसो नियोगः, द्रव्यभावसङ्कोचनप्रधानः पदाथों द्रव्यभाव|| सङ्कोचनपदार्थ, शाकपार्थिवादेराकृतिगणत्वात् प्रधानपदलोपः, अत्रच भङ्गचतुष्टयं-द्रव्यसङ्कोचो न भावसकोच इत्येका, यथा पालकस्य, भावसङ्कोचो न द्रव्यसङ्कोच इत्यनुत्तरदेवानां द्वितीयः, द्रव्यभावयोः सङ्कोच इति शाम्बस्य तृतीयः, न राजस्थानीयस्तीर्थकर, अन्त:पुरस्थानीयाः पटू कायाः, अथवा न षट् कायाः किंतु शादीनि पदानि, मा श्रेणिकादीनामपि ग्यनमस्कारो भूद।। दमकखानीयाः साधवा, कालू स्थानीयं मिथ्यात्वं, भास्वरस्थानीयं सम्यक्त्वं, दण्डो विनिपातः संसारे, एष द्रव्यनमस्कारा' यजनानु०प्र० दीप अनुक्रम [१] JABERatinintamational Oniorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 760~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy