________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८७०],
भाष्यं [१५१...]
आवश्यक॥३६९॥
प्रत
सुत्रांक
व्याख्या-'निष्कासिते' भूमौ पातिते द्वे अपि शिरोवन्धनेन यस्याक्षिणी, एवमपि कदथ्येमानोऽनुकम्पया 'नच' नैव संय- हारिभटीमाञ्चलितो यस्तै मेतार्यऋषि नमस्य इति गाथाभिप्रायः॥८७०॥ द्वारम् ॥ इदानीं सम्यग्वादस्तत्र कथानकम्-तुरुविणीए णय- यवृत्तिः रीएजियसत्तू राया, तत्थ भद्दा धिज्जाइणी, पुत्तो से दत्तो, मामगो से अजकालगो तस्स दत्तस्स सोअपवइओ।सो दत्तो जूय- विभागार पसंगी मज्जपसंगी य, उल्लगिउमारद्धो, पहाणो दंडोजाओ, कुलपुत्तए भिंदित्ताराया धाडिओ, सोयराया जाओ, जण्णा णेण8
सुबह जहा। अण्णता तं मामगं पेच्छद,अह भणइ-तुट्ठोधम्म सुणेमित्ति, जण्णाण किं फलं ?, सोभणइ-किं धर्म पुग्छसि?,धम्मद |कहेइ, पुणोवि पुच्छइ,णरगाणं पंधं पुच्छसि , अधम्मफलं साहइ, पुणोवि पुच्छइ, असुभाणं कम्माणं उदयं पुच्छसि ?, तं पि परिकहेइ, पुणोवि पुच्छइ, ताहे भणइ-णिरया फलं जण्णस्स, कुद्धो भणइ-को पञ्चओ?, जहा तुमं सत्तमे दिवसे सुणयकुंभीए पञ्चिहिसि, को पच्चओ?, जहा तुज्झ सत्तमे दिवसे सण्णा मुहं अइगच्छिहिति, रुट्ठो भणइ-तुज्झ को मञ्चू !, भणइ-अहं सुइरं कालं पवज काउं देवलोगं गच्छामि, रुहो भणइ-रुंभह, ते दंडा निविण्णा, तेहिं सो चेव राया आवाहिओ-1
तुरुमिण्यां नगयां जितशयू राजा, तत्र भद्रा धिग्जातीया, पुत्रस्तस्या दत्तः, मातुलोऽथार्यकालकस्तस्य दत्तस्य, स च प्रवशितः । स च दत्तो यूतप्रसङ्गी मद्यप्रसङ्गी च, अवलगितुमारब्धः, प्रधानो दण्डिको जातः, कुलपुत्रान् भेदयित्वा राजा मिष्काशितः, स च राजा जातः, यज्ञा अनेन सुबहब इष्टाः । अन्यदा ॥३६९॥ मातुलं प्रेक्षते, अथ भणति-तुष्टो धर्म ऋणोमीति, यज्ञानां किं फलम् ?, स भणति-कि धर्म पृच्छसि , धर्म कथयति, पुनरपि पृच्छति, नरकाणां पन्थानं पृच्छसि!, अधर्मफलं कथयति, पुनरपि पृच्छति, अशुभानां कर्मणामुदर्य पृष्ठसि, तमपि परिकथयति, पुनरपि पृच्छति, तदा भति-भरकाः फलं यज्ञस्य, कुद्धो भणति-कः प्रत्ययः, यथा स्वं ससमदिवसे श्वकुम्भ्यां पक्ष्यसे, का प्रत्ययः?, यथा तब सप्तमे दिवसे संशा मुखमतिगमिष्यति, रुष्टो भणति-तब कथं मायुः, भणति-अहं सुचिरं कालं प्रवध्यां कृत्वा देवलोकं गमिष्यामि, रुष्टो भणति-रुन्छ, ते दण्डिका निर्विषणाः, तैः स चैव राजाऽऽहूतः-*कया म.
दीप
अनुक्रम
ainatorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~741~