SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८७०], भाष्यं [१५१...] (४०) -१० ट्र प्रत सूत्राक एहि जाव एवं ते बंधित्ता अप्पेमो, सो य पच्छन्नो अच्छइ, तस्स दिवसा विस्सरिया, सत्तमे दिवसे रायपथं सोहायेइ। मणुस्सेहि य रक्खाइ । एगो य देवकुलिगो पुप्फकरंडगहत्थंगओ पसे पविसइ, सन्नाडो" बोसरिता पुप्फेहि ओहाडेइ, रायावि सत्तमे दिवसे आसचडगरेणं णीति, जामि तं समणयं मारेमि, जाति, वोलतो जाव अण्णेणं आसकिसोरेणं सह पुप्फेहि पक्खिविया खुरेणं मुहं सण्णा अइगआ, तेण णातं जहा मारेज्जामि, ताहे दंडाण अणापुच्छाए णियत्तिउमारद्धो |ते जाणंति दंडा-नूर्ण रहस्सं भिण्णं, जाव घरं ण पवेसइ ताव गेण्हामो, गहिओ, इयरो य राया आणीओ, ताहे तेण साकंभीए सुणए छुभिसा बारं बद्ध, हेहा अग्गी जालिओ, ते सुणया ताविजन्ता तं खंडाखंडेहि छिंदति । एवं सम्मावाओ। ६कायबो, जहा कालगजेणं ॥ तथा चामुमेवार्थमभिधित्सुराह दत्तेण पुच्छिओ जो जपणफलं कालओ तुरुमिणीए । समयाए आहिएणं संमं वुझ्यं भदंतेणं ॥ ८७१ ॥ व्याख्या-'दत्तेन' धिरजातिनृपतिना पृष्टो यो यज्ञफलं कालको मुनिस्तुरुमिण्यां नगर्या तेन 'समतयाऽऽहितेन' एहि यावदेनं तुभ्यं बड़ाऽर्पयामः, स च प्रच्छनास्तिष्ठति, तख दिवसा विस्मृताः, सप्तमे दिवसे राजपथं शोधयति, मनुष्यैश्च रक्षयति । एकच देवकु-| लिकाहसागतपुष्पकरण्डका प्रत्यूषसि प्रविशति, संज्ञाकुलो व्युत्सम्य पुष्पैराच्छादयति, राजाऽपि सप्तमे दिवसे नवसमूहेन निर्गच्छति, यामि तं श्रमणक मार| यामि, वाति, व्यतिनजन् वावदन्येनाश्वकिशोरेण सह पुष्पैरुरिक्षप्ता खुरेण मुखं संज्ञाऽतिगता, तेन ज्ञातं यथा मायें, तदा दण्डिकाननाच्छय निवर्तितुमारुधः, ते जानन्ति दण्डिका:-नून रहस्यं भिन्न, वावगुहं न प्रविशति तावहीमः, गृहीतः, इतरश्च राजा आनीतः, तदा तेन कुम्भ्यां गुनः सिस्वा द्वार बदम्, अधस्तादमिर्चालितः, ते वानस्ताप्यमानास्तं सण्डमाश्छिन्दन्ति । एवं सम्पग्बादः कर्त्तव्यः, क्या कालकार्येण * हत्यो प्र० ॥ पोडोप्र. दीप अनुक्रम CAMERALDIL ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~742~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy