SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६५], (४०) भाष्यं [१५०...] प्रत सूत्राक 25-452 न्तानगारेण कृतमिति तच्चरितानुवर्णनमुपदेशार्थमद्यकालमनुष्याणां संवेगजननार्थ कथ्यते हथिसीसए णगरे राया दमदंतो| नाम, इओ य गयपुरे णगरे पंच पंडवा, तेसिं तस्स य वइरं, तेहिं तस्स दमदमंतस्स जरासंधमूलं रायगिहं गयस्स सो| विसयो लूडितो दह्रो य, अण्णदा दमदंतो आगओ, तेण हस्थिणापुरं रोहितं, ते भएण ण णिति, तओ दमदंतेण ते| भणिया-सियाला चेव सुण्णगविसए जहिच्छियं आहिँडेह, जाव अहं जरासंधसगास गओ ताव मम विसयं लुडेह, इदाणिं णिप्फिडह, ते ण णिति ताहे सविसयं गओ। अण्णया णिविणकामभोगो पबइओ, तओ एगल्लविहारं पडिवण्णो विहरंतो हथिणापुरं गओ, तस्स बाहिं पडिमं ठिओ, जुहिहिलेण अणुजत्ताणिग्गएण वैदिओ, पच्छा सेसेहिवि चउहि पंडवेहिं बंदिओ, ताहे दुजोधणो आगओ, तस्स मणुस्सेहिं कहियं जहा-एस सो दमदतो, तेण सो मातुलिंगेण आहओ, पच्छा संघावारेण एतेण पत्थर २ खिवंतेण पत्थररासीकओ, जुधिहिलो नियत्तो पुच्छइ-पत्थ साह आसि हस्तिशीर्षे नगरे राजा दमदन्तो नाम, इतश्च गजपुरे नगरे पज पाण्डवाः, तेषां तस्य च वैरं, तैस्तस्य दमदन्तस्य जरासम्धमूलं राजगृहं गतस्य स विघयो लुण्डितो दग्धश्न, अन्यदा दमदन्त आगतः, तेन हस्तिनागपुरं रुदं, ते भयेन न नियान्ति, ततो दमदम्तेन ते भणिताः-शृगाला इव शून्यविषये यथेच्छमाहिण्डवं, याचदुहं जरासन्धसकाशं गतस्तावन्मम विषयं लुपटयत, इदानीं निर्गवछत, ते न निर्गच्छन्ति तदा स्वविषयं गतः । भन्यदा निर्विष्णकामभोगः प्रबजितः, तत एकाकिविहार प्रतिपनो बिहरन् हस्तिनागपुरं गतः, तस्मात् बहिः प्रतिमया स्थितः । युधिष्ठिरेणानुयात्रानिर्गतेन वन्दितः, पश्चात् दोपैरपि चतुर्भिः पाण्डवैर्वन्दितः, तदा दुर्योधन भागतः, तस्व मनुष्यैः कथितं-वथा एष स दमदन्तः, तेन स बीजपूरेणाहतः, पश्चात्स्कन्धावारेणापच्छता प्रस्तरं २.क्षिपता प्रस्तरराशीकृतः, युधिष्ठिरो निवृत्तः पृच्छति-साधुरनासीत्. * दमदमंतो प्र०+ आहिंडिया प्र. ACCESRACASSACRORE दीप अनुक्रम k% X MIDrayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 732 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy