SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६४], भाष्यं [१५०...] (४०) प्रत कर सुत्रांक आवश्यक- व्याख्या-'सामायिकम्' इति रागद्वेषान्तरालवी समः मध्यस्थ उच्यते, 'अय गता' विति अयनम् अयः-मन- हारिभद्री॥३६॥ समित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकठक्प्रत्ययोपादानात् सामायिकम् , एकान्तोपशान्तिगमन- यवृत्तिा मित्यर्थः, समयिक समिति सम्यक्शब्दार्थ उपसर्गः, सम्यगयः समयः-सम्यग् दयापूर्वकं जीवेषु गमनमित्यर्थः, समयोऽ- विभागः१ स्यास्तीति, 'अत इनि उना (पा०५-२-११५) विति ठन् समयिक, सम्यग्वादः रागादिविरहः सम्यक् तेन तत्प्रधानं हवा वदनं सम्यग्वादः, रागादिविरहेण यथावद् वदनमित्यर्थः, समासः 'असु क्षेपण' इति असनम् आस:-क्षेप इत्यर्थः, संशब्दः प्रशंसार्थः शोभनमसनं समासः, अपवर्गे गमनमात्मनः कर्मणो वा जीवात् पिदत्रयप्रतिपत्तिवृत्या क्षेपः समासः, 31'संक्षेपः' संक्षेपणं संक्षेपः स्तोकाक्षरं सामायिक महार्थ च द्वादशाङ्गपिण्डार्थत्वात् , अनवद्यं चेति अवयं पापमुच्यते नास्मिन्नवद्यमस्तीत्यनवयं सामायिकमिति, परिः-समन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकमिति, परिहरणीयं वस्तु वस्तु प्रति आख्यानं प्रत्याख्यानं च, त एते सामायिकपर्याया अष्टाविति गाथार्थः ॥ ८६४ ॥ एतेषामष्टानामप्यर्थानामनुष्ठावन् यथासङ्खवेनाष्टावेव दृष्टान्तभूतान् महात्मनः प्रतिपादयन्नाहदमदंते मेयजे कालयपुच्छा चिलाय अत्तेय । धम्मरुद्द इली तेथलि सामाइए अड्डदाहरणा ॥ ८६५ ॥ | व्याख्या--दमदन्तः मेतार्यः कालकपृच्छा चिलातः आत्रेयः धर्मरुचिः इला तेतलिः, सामायिकेऽष्टावुदाहरणानीति || ॥३६४॥ गाथासमुदायार्थः ॥ ८६५ ॥ अवयवार्थस्तु कथानकेभ्योऽवसेय इति, तत्र यथोद्देशं निर्देश इति सामायिकमर्थतो दमद *इण् गतौ इति प्र. + आयः प्र० उपशमविवेकसवररूपं. दीप अनुक्रम Cड JAMEaix Hanmitrary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 731~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy