SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...] (४०) आवश्यक- ॥३६०॥ प्रत -*-5-25% चउत्थियाए वाराए भणिओ-पुणो करेहि, रंगो विरत्तो, ताहे सो इलापुत्तो वंसग्गे ठिओ चिंतेइ-धिरत्थु भोगाणं, एस हारिभद्रीराया एत्तियाहि ण तित्तो, एताए रंगोवजीवियाए लग्गिजं मग्गइ, एताए कारणा ममं मारेउमिच्छइ, सो य तत्थ ठियोत : एगत्थ सेठिघरे साहुणो पडिलाभिजमाणे पासति सबालंकाराहिं इस्थियाहिं, साहूय विरत्तत्तेण पलोयमाणे पेच्छति, ताहे विभागा१ भणइ-'अहो धन्या निःस्पृहा विषयेषु अहं सेडिसुओ एत्थंपि एसअवत्थो, तत्थेव विरागं गयस्स केवलणाणं उप्पणं ।। ताएऽवि चेडीए विरागो विभासा, अग्गमहिसीएऽवि, रण्णोऽवि पुणराबत्ती जाया विरागो विभासा, एवं ते चत्तारिऽवि केवली जाया, सिद्धा य । एवं असक्कारेण सामाइयं लब्भइ, ११ अहवा तित्थगराणं देवासुरे सक्कारे करेमाणे दडूण जहा मरियस्स ॥ अहवा इमेहिं कारणेहिं लंभो अन्भुट्ठाणे विणए परकमे साहुसेवणाए य । संमईसणलंभो विरयाविरईइ विरईए ॥ ८४८॥ सुत्रांक F दीप अनुक्रम AC-0-06-2 चतुर्धबारे भणितः-पुनः कुरु, रको विरक्तः, तदा स इलापुत्रो वंशाग्ने स्थितश्चिन्तयति-धिगस्तु भोगान् , एष राजा एतावतीभिर्न तृप्तः, एतया रोपजीविकया लगितुमभिलष्यति, एतस्याः कारणात् मा मारयितुमिच्छति, स च तत्रस्थित एकत्र श्रेष्टिगृहे साधून प्रतिलम्भ्यमानान् पूरयति सर्वालकाराभिः, बीभिः, साधूंश विरक्ताचे प्रलोकयन् प्रेक्षते, तदा भणति-अहं श्रेष्टिसुतः भत्रापि एतदवस्था, तत्रैव वैराग्यं गतस्य केवलज्ञानमुत्पन्नम् । तथा अपि चेल्या वैराग्यं विभाषा, मममहिण्या भपि, राज्ञोऽपि पुनरावृत्तिांता वैराग्यं विभाषा, पर्वते पवारोऽपि केवलिमो जाताः सिद्धाश्च । एवमसरकारेण सामायिक लभ्यते । अथवा तीर्थकराणां देवासुरान् सत्कारान् कुर्वतो दृष्ट्वा यथा मरीचे अथवा एभिः कारणैलाभा. |॥३६॥ CAMEai . andiorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | सामायिक-लाभस्य अन्य कारणानि प्रस्तुयते ~723~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy