SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jus Education “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्ति: [ ८४७ ], भाष्यं [ १५०...] सामग्गिजंतीविण लग्भइ जत्तिएण तुलइ तत्तिएण सुवण्णेण ताणि भणंति- एसा अम्ह अक्खयणिही, जइ सिप्पं सिक्ख सि अम्हेहिय समं हिंडसि तो ते देमो, सो तेहिं समं हिंडिओ सिक्खिओ य, ताहे विवाहणिमित्तं रण्णो पेच्छयणं करेहित्ति भणितो, वेण्णातडं गयाणि, तस्थ राया पेच्छति संतेपुरो, इलापुत्तो य खेडाउ करेइ, रायाए दिट्ठी दारियाए, राया ण देइ, रायाणए अदेन्ते अण्णेऽवि ण देति, साहुकाररावं वदृति, भणिओ-लेख ! पडणं करेह, तं च किर वंससिहरे अहं कई कतेलयं, तत्थ खीलयाओ, सो पाउआउ आहिंधर मूले विधियाओ, तओऽसिखेडगहत्थगओ आगासं उप्पइत्ता ते खीलगा पाउ| आणालियाहि पवेसेतवा सत्त अग्गिमाइद्धे सत्त पच्छिमाइडे काऊण, जइ फिडर तओ पडिओ सयहा खंडिज्जइ, तेण कथं, राया दारियं पलोएइ, छोएण कलकलो कओ, ण य देइ राया रायाण पेच्छइ, राया चिंतेइ-जइ मरइ तो अहं एवं दारियं परिणेमि, भणइ-ण दिई, पुणो करेहि, पुणोऽवि कथं, तत्थऽचि ण दिहं ततियंपि वाराकयं तत्थवि ण दिडं, सा मार्ग्यमाणापि न लभ्यते यावता तोस्यते तावता सुवर्णन, ते भगन्ति एवास्माकमक्षयनिधिः, यदि शिल्पं शिक्षसे असाभित्र समं हिण्डसे तदा तुभ्यं दद्मः स तैः समं दिन्दितः शिक्षितश्च तदा विवाहनिमित्तं राज्ञः प्रेक्षणकं कुर्विति भणितो, बेनातटं गताः, तत्र राजा प्रेक्षते सान्तःपुरः, इलापुत्रश्च क्रीडाः करोति, राम्रो दृष्टिर्दारिकायां राजा न ददाति, राज्यददति अन्येऽपि न ददति साधुकाररवो वर्त्तते, भणितो- लक! पतनं कुरु तत्र च वंशशिखरेतिका कृतं तत्र कीलिकाः, स पादुके परिदधाति मूलविले, तयोऽसिखेटकहस्तगत आकाशमुत्पत्य ताः कीलिकाः पादुकानलिकासु प्रवेशवितव्याः सप्ताग्राविदाः सप्त पञ्चादाविदाः कृत्वा, यदि स्वयति ततः पवितः शतथा सम्यते, तेन कृतं राजा दारिकां प्रलोकयति, लोकेन कलकलः कृतः, राजा न च ददाति राजा न प्रेक्षते, राजा चिन्तयति-यदि म्रियते तदाऽहमेतां दारिकां परिणयामि भणति न दृष्टं पुनः कुरु, पुनरपि कृतं तत्रापि न दृष्टं तृतीयवारमपि कृतं तत्रापि न, पाठ आबंधति प्र० For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~722~ by org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy