SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक॥३५८|| Educat “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ८४७ ], भाष्यं [१५०...] ताहे भणति 'यं दृष्ट्रा वर्धते क्रोधः, स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः ॥ १ ॥ यं दृष्ट्वा वर्धते स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एप मे पूर्वबान्धवः ॥ २ ॥ ताहे सो भणइ भगवं ? पवावेह एवं?, बाढंति विसज्जिओ पबइओ । तेसिं आयरियाण समासे भायावि से नेहाणुरागेण पवइओ, ते साहू जाया इरियासमिया, अणिस्सितं तवं करेंति, ताहे सो तत्थ णिदाणं करेइ-जइ अस्थि इमस्स तवणियम संजमस्त फलं तो आगमेस्साणं जणमणणयणाणंदो भवामि, घोरं तवं करेत्ता देवलोयं गओ । ततो चुओ वसुदेवपुत्तो वासुदेवो जाओ, इयरोऽवि बलदेवो, एवं तेण वसणेण सामाइयं लद्धं ७ । उत्सवे, एगंमि पच्चंतियगामे आभीराणि, ताणि साहूणं पासे धम्मं सुर्णेति, ताहे देवलोए वर्णेति, एवं तेसिं अस्थि धम्मे सुबुद्धी । अण्णदा कयाइ इंदमहे वा अण्णंमि वा उत्सवे गयाणि नगरिं, जारिसा बारवइ, तत्थ लोयं पासन्ति मंडितपसाहियं सुगंधं विचित्तणेवत्थं, ताणि तं दण भणति -एस सो देवलोओ जो साहूहिं वण्णिओ, १ तदा भणति तदा स भगति-भगवन् ! प्रग्राजयैनी, बाढमिति, विसृष्टः प्रबजितः। तेषामाचार्याणां सकाशे भ्राताऽपि तस्य स्नेहानुरागेण प्रब्रजितः, तो साभू जाती ईयसमिती अनिश्रितं तपः कुरुतः, तदा स तत्र निदानं करोति-दयस्ति अस्य तपोनियमसंयमस्य फलं तदायत्यां जनमनोनयनानन्दो भवेयं, घोरं तपः कृत्वा देवलोकं गतः । ततश्युतो वसुदेवपुत्रो वासुदेवो जातः इतरोऽपि महदेवः एवं तेन व्यसनेन सामायिक धम्। उत्सवे, एकस्मिन् प्रत्य तग्रामे आभीराः, ते साधूनां पार्थे धर्म गुण्वन्ति तदा देवलोकान् वर्णयन्ति एवं तेषामस्ति धर्मे सुबुद्धिः अन्यदा कदाचित् इन्द्रमदे वाऽन्यस्मिन्वोल्स वे गता नगरी, बादशा द्वारिका, तत्र लोकं पश्यन्ति मण्डितप्रसाधितं सुगन्धं विचिन्त्रनेपथ्यं ते तं दृड्डा भणन्ति-एप स देवलोको यः साधुभिर्वर्णितः For Farina Peny हारिभद्रीयवृत्तिः विभागः १ ~719~ ॥ ३५८ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः bayo
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy