SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], (४०) भाष्यं [१५०...] प्रत एत्ताहे जइ वच्चामो सुंदर करेमो, अम्हेवि देवलोए उववजामो, ताहे ताणि गंतूण साहूण साहति-जो तुम्भेहिं अम्ह कहिओ देवलोओ सो पञ्चक्खो अम्हेहिं दिहो,साहू भणंति-ण तारिसो देवलोओ, अण्णारिसो, अतो अणंतगुणो, तओ ताणि अन्भ-12 दाहियजातविम्याणि पवइयाणि । एवं उस्सवेण सामाइयलंभो । इहित्ति, दसण्णपुरे णगरे दसण्णमहो राया, तस्स पंच। देवीसयाणि ओरोहो, एवं सो रूवेण जोवणेण बलेण य वाहणेण य पडिबद्धो एरिस णस्थित्ति अण्णस्स चिंतेइ, सामी समोसरिओ दसण्णकूडे पचते । ताहे सो चिंतेइ-तहा कलं वंदामि जहा ण केणइ अण्णेण वंदियपुधो, तं च अभत्थिय सको णाऊण चिंतेइ-वराओ अप्पाणयं ण याणति, तओ राया महया समुदएण णिग्गओ वंदिउँ सबिडिए, सक्को य देव-पटू राया एरावणं विलग्गो, तस्स अट्ठ मुहे विउबइ, मुहे २ अठ्ठ अठ्ठदंते बिउबेइ, दंते २ अट्ठ अहपकसरणि ओ विउबेड, एकेकाए पुकरणीए अट्ट २ पउमे विउवेइ, पउमे २ अठ्ठ अट्ठ पत्ते विउबेइ, पत्ते २ अट्ठ २ बत्तीसबद्धाणि दिवाणि णाडगाणि विउबइ, सूत्राक दीप अनुक्रम अधुना (अत्र) यदि आयाखामः सुन्दरमकरिष्यामः, वयमपि देवलोके उत्पत्त्यामहे, तदा ते गत्वा साधून कथयन्ति-यो युधमामिरमान् कधितो देवलोकः स प्रत्यक्षोऽस्माभिईष्टः, साधवो भणन्ति-न तादृशो देवलोकः, अन्यादृशः, अतोऽनन्तगुणः, ततस्तेऽस्यधिकजातविस्मयाः प्रवजिताः । एवमुत्सवेन सामायिकलाभः । ऋद्धिरिति, दशार्णपुरे नगरे दशाणभद्रो राजा, तस्य पञ्च देवीशतानि भवरोधः, एवं स रूपेण यौवनेन बलेन च वाहनेन च प्रतिबद्धः ईशं नास्त्यन्यस्येति चिन्तयति, स्वामी समवस्तो दशाकटे पर्वते । सदा स चिन्तयति-तथा कल्ये वन्दिताहे यथा न केनचिदन्येन वन्दितपूर्वः, तथाभ्यर्थितं को | ज्ञात्वा चिन्तयति-वराक माध्मानं न जानाति, ततो राजा महता समुदयेन निर्गतो बन्दितुं सर्वा, पानश्च देवराज ऐरावणं विलनः, तस्याष्टौ मुखानि| विकृति, मुखे २ भष्टाष्ट दन्तान् विकुर्वति, दन्ते २ अष्ट अष्ट पुष्करिणीविकुर्वति, एकैकस्यां पुष्करिण्यामष्टाष्ट पनानि विकुति, पमे २ अष्टाष्ट पत्रामि | विहर्षति, पत्रे २ अष्टाष्ट द्वात्रिंशद्वद्धानि दिव्यानि नाटकानि विकृति, ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~720~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy