SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...] (४०) % % 2 प्रत संगडवट्टाए लोलति, महल्लेण भणियं-उषत्तेहि भंडिं, इतरेण वाहिया भंडी, सा सन्नी सुणेति, छिण्णा चक्केण, मता इस्थियार जाया हत्थिणापुरे णगरे, सो महल्लतरो पुर्व मरित्ता तीसे पोट्टे आयाओ पुत्तो जाओ, इट्ठो, इतरोऽवि तीसे चेव पोट्टे आयाओ, जं सो उबवण्णो तं सा चिंतेति-सिल व हाविजामि, गब्भपाडणेहिं वि ण पडति, तओ सो जाओ दासीए हत्थे | दिण्णो, छडेहि, सो सेछिणा दिडो णिज्जतो, तेण घेत्तूण अण्णाए दासीए दिण्णो, सो तस्थ संवहइ । तत्थ महल्लगस्स णाम | रायललिओ इयरस्स गंगदत्तो, सो महलो जं किंचि लहइ ततो तस्सवि देति, माऊए पुण अणिहो, जहिं पेच्छइ तहिं। कट्ठादीहिं पहणइ । अण्णया इंदमहो जाओ, तओ पियरेण अप्पसागारियं आणीओ, आसंदगस्स हेठा कओ, जेमाविजइ, ओहाडिओ, ताहे कहवि दिहो, ताहे हत्थे घेत्तण कडिओ, चंदणियाए पक्खितो, ताहे सो रुवाइ, पिउणा हाणिओ, एत्थंतरे साहू भिक्खस्स अतियओ, सिटिणा पुच्छिओ-भगवं! माउए पुत्तो अणिडो भवद ?, हता भवइ, किह पुण!, सूत्राक 4%--5 दीप अनुक्रम SSCR शकटवर्तन्यो लुठति, महता भणित-जय गन्त्रीम्, इतरेण वाहिता गन्त्री, सा संझिनी शृणोति, जिला पण, मता खी जाता हस्तिनागपुरे नगरे, स महान् पूर्व मूत्वा सस्था उदरे आयातः पुत्रो जातः, इष्टः, इतरोऽपि तस्या एवोदरे आवातः, बदास पासादा सा चिन्तयति-शिकाभिव हापयामि, गर्भपातनैरपि न पतति, ततः स जातो दास्या हस्ते दत्तः, यज, स भेष्ठिना स्टोनीयमानः, तेन गृहीत्वाऽन्यसै दासै दशः, स तत्र संवर्धते । तत्र महतो नाम राजललित इतरस्य गङ्गादचा, स महान यत्किविहभते ततस्तमायपि ददाति, मातुः पुनरनिष्टः, यत्र प्रेक्षते तत्र काष्टादिभिः प्रदन्ति । अन्यदा इन्दमहो जातः, सतः पित्राऽपसागारिकमानीतः, पक्ष्यस्खाधतात्कृतः, जेम्यते, निष्काशितः (प्रच्छन्नः) तदा कथमपि दृष्टः, सदा हसे गृहीत्वा कर्षितः, चन्दनिकायां (वोंगृहे) प्रक्षिप्तः, तदा स रोदिति, पित्रा सपित:-मत्रान्तरे साधुभिक्षावै अतिगतः, श्रेष्ठिना पृष्टः-भगवन् ! मातुः पुत्रोऽनिष्टो भवति!, ओम् (एवमेव) भवति, कथं पुनः', * उववेज प्र. JanEain andiarayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~718~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy