SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], (४०) भाष्यं [१५०...] आवश्यक ॥३५७॥ प्रत ताहे सो भणति-ण मम चेडीए पयोयणं, एयं भोयणभंड पलोएमि, ततो पुच्छति-कतो एतस्स तुम आगमो !, सोहारिभद्रीभणति-अज्जयपज्जयागतं, तेण भणित-सम्भावं साह, तेण भणियं-मम पहायंतस्स एवं चेव पहाणविही उवहिता, एवं सबाणिऽवि जेमणभोयणविही सिरिघराणिऽवि भरिताणि, णिक्खित्ताणि दिवाणि, अदिपुवा य धारिया आणेत्ता देंति, साहू भणति-एवं मम आसी, किह ?, ताहे कहेति-हाणादि, जइ ण पत्तियसि ततो जेण तं भोयणवत्तीखंडं ढोइत, चडत्ति लग्गं, पिउणो य णाम साहति, ताहे णातं जहा एस सो जामातुओ, ताहे उठेऊण अवयासित्ता परुण्णो भणतिएयं सर्व तदवत्थं अच्छति, एसा ते पुवदिष्णा चेडी पडिच्छसुत्ति, सो भणति-पुरिसो वा पुर्व कामभोगे विप्पजति, कामभोगा वा पुर्ष पुरिसं विष्पहयंति, ताहे सोऽवि संवेगमावण्णो मर्मपि एमेव विष्पयहिस्संतित्ति पषइतो । तत्धेगेण विप्पयोगेण लद्धं, एगेण संयोगेण सामाइयं लद्धंति । इदाणिं वसणेण, दो भाउगा सगडेण वञ्चंति, चकुलेण्डा य सुत्रांक 21-1-2745% दीप अनुक्रम तदा स भगति-नमम चेन्या प्रयोजनं, एतत् भोजनभाण्डं प्रलोकयामि, ततः पृच्छति-कुत पुतख तवागमः, स भणति-आर्यकार्यकागतं (पितृपितामहागतं), तेन भनित-सहाचं कथय, तेन भणितं-मम सायमानीवमेव मानविधिरुपरिषता, एवं सोऽपि जेमनभोजनविधिः, श्रीगृहाण्यपि भृतानि, निस्रातानि इष्टानि, अष्टपूर्वाध धारका आनीय ददति, साधुर्भणति-पतन्ममासीद, कथम् । तदा कथयति-नानादि, यदि न प्रत्येषि (बदा न प्रत्यगात् ) तदाऽनेन सनोजनपात्रीखण्डं डोकितं, झटिति कन, पितुन नाम कथयति, तदा ज्ञातं यथा एष स जामाता, तदोस्थायावकाश्य प्ररुदितो भणति| एतत् सर्व तदवस्पं तिष्ठति, एषा खया पूर्व दत्ता चेटी प्रतीच्छेति, स भणति-पुरुषो वा पूर्व कामभोगान् विप्रजहाति, कामभोगा वा पूर्व पुरुषं विप्रजाति, तदा सोऽपि संवेगमापनो मामप्येवमेव विप्रहाखन्तीशि प्राजितः । तत्रैकेन विप्रयोगेन लब्धमेकेन संयोगेन सामायिक सम्धमिति । इदानीं व्यसनेन, ही। भ्रातरौ शकटेन बजतः, चक्रौलण्डिका (द्विमुखः सर्पः) च. ॥३५७॥ Alhanginrayog मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~717~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy