SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...] (४०) प्रत पेच्छति णासंति, आवि से मूलपत्ती सावि णासिउमाढत्ता, ताहे तेण गहिता, जत्तियं गहिये तत्तिय ठितं, सेस सानई, ताघे गतो सिरिघरं जोएति, सोऽवि रित्तओ, जंपि णिहाणपउत्तं तंपि णई, जंपि आभरणं तंपि णस्थि, जंपि बुहिपउत्तं तेवि भणंति-तुम ण याणामो, जोऽवि दासीवग्गो सोऽविणहो, ताधेचिंतेति-अहो अहं अधण्णो, ताधे चिंतेति/ पयामि, पञ्चइतो । थोवं पढित्ता हिंडति तेण खंडेण हत्थगयेण कोउहल्लेणं, जइ पेच्छिज्जामि, विहरंतो उत्तरमधुरं गतो।। ताजिवि रयणाणि समरकुलं गताणि, ते य कलसा, ताहे सो मज्जति, उत्तर माथुरो वाणिओ उवगिर्जतो जाव ते आगया | कलसा, ताहे सो तेहिं चेव पमजितो, ताहे भोयणवेलाए तं भोयणभंडं उववितं, जहापरिवाडीय ठित, ततो सोऽवि साधूतं घरंपविहो, तत्थ तस्स सत्थवाहस्स धूया पढमजोबणे वट्टमाणी वीयणयं गहाय अच्छति, ताहे सो साधूतं भोयणभंड पेच्छति, (०९०००) सत्यवाहेण भिक्खा णीणाविता, गहितेवि अच्छति, ताहे पुच्छइ-कि भगवं! एवं चेडिं पलोएह, सूत्राक दीप अनुक्रम प्रेक्षते नश्यन्ति, यापि च सस्य मूळपात्री साऽपि नंष्टुमारब्धा, तदा तेन गृहीता, यावद्गृहीतं तापरिस्थतं, शेष नई, तदा गतः श्रीगृहं पश्यति, सोऽपि रिक्तः, पदपि निधानप्रयुक्तं तदपि नष्ट, बयाभरणं तदपि नास्ति, बदपि वृद्धिप्रयुक्तं तेऽपि भगन्ति-यो न जानीमः, योऽपि दासीवर्गः Gसोऽपि नष्टः, तदा चिन्तयति-बहो महमधन्यः, तदा चिन्तयति-प्रवजामि, प्रबजितः । स्तोकं पठित्वा हिण्हते तेन खडेन हस्तगतेन कौतूहलेन, यदि प्रेक्षेय, विहरन् उत्तरमथुरां गतः, । तान्यपि स्वानि श्वशुरकुलं गतानि, ते च कलशाः, तदा स मजति उत्तरमाथुरपणिगुपगीयमानः यावत्र भागताः कळमाः, तदा स | नरेव प्रमहक्तः, तदा भोजनकायां तदेव भोजनभाण्डमुपस्थितं यथापरिपाटि च स्थितं, ततः सोऽपि साधुस्नगई प्रविष्टः, तत्र तख सार्थवाहस्य दुहिता प्रथमयो| बने वर्तमाना व्यजनं गृहीत्या तिष्ठति, सदा स साधुम्म भोजनभाण्डं प्रेक्षते, सार्यवाहेन भिक्षा मानायिता, गृहीतायामपि तिष्ठति, तदा पृच्छति-कि भगवन् ! एतां चेटी प्रलोकयति ? Tanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~716~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy