SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...] (४०) आवश्यक ॥५६॥ प्रत लोएमाणस्स विसुद्धपरिणामस्स अपुवकरणं जातं, ततो केवली संवुत्तोत्ति ६ । संयोगविओगओऽवि लम्भति, जवा दो हारिभद्रीमथुराओ-दाहिणा उत्तरा य, तस्थ उत्तराओ वाणियओ दक्खिणं गतो, तत्थ एगो वाणियओ तप्पडिमो, तेण से | | यवृत्तिः 1४ विभागः१ पाहुण्णं कतं, ताहे ते णिरंतरं मित्ता जाता, अम्हं थिरतरा पीती होहितित्ति जति अम्ह पुत्तो धूता य जायति तो संयोग करेस्सामो. ताहे दक्खिणेण उत्तरस्स धूता बरिता, दिण्णाणि बालाणि, एत्वंतरे दक्षिणमथुरावाणियओ मतो, पुत्तो से तमि ठाणे ठितो, अण्णता सो हाति, चाहिसं चत्तारि सोवण्णिया कलसा ठविता, ताण बाहिं रोपिया, ताणं वाहि । तंबिया, ताण बाहिं मट्टिया, अण्णा य पहाणविधी रहता, ततो तस्स पुवाए दिसाए सोवण्णिओ कलसो गहो, एवं चउ-12 दिसंपि, एवं सवे णहा, उद्वितस्स पहाणपीदपि गई, तस्स अद्धिती जाता, णाडइज्जाओ वारिताओ, जाव घरं पविछो ताघे स्वविता भोयणविही, ताधे सोवणियरूप्पमताणि रइयाणि भायणाणि, ताधे एकेकं भायणं णासिउमारद्धं, ताहे सो सूत्राक दीप अनुक्रम ॥३५६॥ लोकमानस्य विशुद्धपरिणामस्यापूर्षफरणं जातं, ततः केवली संवृत्त इति । संयोगवियोगतोऽपि उभ्यते, पथा रे मधुरे दक्षिणोत्तराच, तत्रोत्तरस्या वणिक् दक्षिणां गतः, तत्र एको वणिक् तरपतिमः, तेन तस्य प्राघूण्य कृतं, तदा तो निरन्तरं मित्रे जाती, भावयोः स्थिरतरा प्रीतिभविष्यतीति यथावयोः । पुत्रो दुहिता चा जायते तदा संयोगं करिष्यावः, तदा दाक्षिणात्यनौत्तरस्य दुहिता वृता, दत्ता बालिका । मन्त्रान्तरे दक्षिणमथुराबणिक मृतः, पुत्रस्तस्य तस्मिन् स्थाने स्थितः, अन्यदा समाति, चतुर्दिशं चरवारः सौवर्णिकाः कलशाः स्थापिताः, तेभ्यो बहिः रौप्यकाः तेभ्यो बहिस्तानास्तेभ्यो बहिः मात्र्तिकाः, अन्यश्च स्नानविधी रचितः, ततस्तस्य पूर्वस्या दिशः सौवर्णः कलशो नष्टः, एवं चतुर्दिग्भ्योऽपि, एवं सर्वे नष्टाः, स्थितस्य मानपीठमपि नष्टं, तस्यात्तिर्जाता, | नाटकीया बारिताः, याबदाई प्रविधसदोपस्थितो भोजनविधिः, तदा सौवर्णरूप्यमयानि रचितानि भाजनानि, तदा एकैकं भाजनं मंष्टमारब्ध, तदास Mandiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~715~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy