________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
(४०)
प्रत
पवित्थरितो । सेतणओ य गंधहत्थी णदीए तंतुएण गहितो, राया आदण्णो, अभयो भणति-जइ जलकतो अस्थि तो छडेति, सो राउले अतिबहुअत्तणेण रतणाण चिरेण लम्भिहितित्तिकाऊण पडहओ णिप्फिडितो-जो जलकंतं देति ।
तस्स राया रजं अद्धं धूतं च देति, ताधे पुविएण दिण्णो,णीतो, उदगं पगासितं, तंतुओ जाणति-धलं णीतो, मुक्को, पणहो, राया चिंतेति-कतो?, पुवियस्स पुच्छति-कतो एस तुझं ?, निबंधे सिद्ध-क्रयपुण्णगपुत्तेण दिण्णो, राया तुट्ठो, कस्स
अण्णस्स होहिति?, रण्णा सदाविऊण कतपुण्णओ धूताए विवाहितो, विसओ से दिण्णो, भोगे भुंजति, गणितावि आ
गता भणति-एञ्चिरे कालं अहं वेणीबंधेण अच्छिता, सबवेतालीओ तुम अवाए गवेसाविताओ, एत्थ दिहोत्ति, कत-| दिपुण्णओ अभयं भणति-एत्थ मम चत्तारि महिलाओ, तं च घरं ण याणामि, ताहे चेतियघरं कतं, लेप्पगजक्खो कत
पुण्णगसरिसो कतो, तस्स अचणिया घोसाविता, दो य बाराणि कताणि, एगेण पवेसो एगेण णिप्फेडो, तत्थ अभओ
सूत्राक
दीप
अनुक्रम
प्रविस्तृतः । सेचनकच गन्धहस्ती नयां तम्तुकेन गृहीतः, राजा खिनः, भभयो भणति-यदि जलकान्तो भवेत् तदा त्यजेत, स राजकुलेऽतिबहुत्वेन रवानां चिरेण लप्स्यत इतिकृया परहो दापित:-यो जलकान्तं ददाति तस्मै राजा राज्यमधं दुहितरं च ददाति, तदाऽऽपिकेन पत्तो, नीतः, पदकं प्रकाशितं, तन्नुको जानाति-स्थलं नीतः, मुक्तो, नष्टः, राजा चिन्तयति-कुतः', भापूपिकं पृच्छति-कुत पुष तबी, निर्वधे शिष्टं-कृतपुण्यकपुत्रेण दत्सा, राजा तुष्टः, कस्यान्यस्य भवेत, राज्ञा शब्दयित्वा कृतपुण्यको दुहित्रा विवाहितः, विषषस्तौ दत्तः, भोगान् भुनक्ति, गणिकाऽप्यागता, भणति-इयचिरं कालमई बेणीबन्धेन स्थिता, सर्ववैचालिकास्त्वदर्थ गवेषिताः, अब इष्ट इति, कृतपुण्यकोभयं भणति-अत्र मम चतनो महेलाः, तच गृहं न जानामि, तदा चैत्यगृह कृतं, हेप्ययक्षः कृतपुण्यकसदशः कृतः, तस्यानिका घोषिता, हेच द्वारे कृते, एकेन प्रवेश एकेन निर्गमः, तत्राभयः
JAMERIRAL
A
nmorary.org
मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~712~