SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], (४०) भाष्यं [१५०...] आवश्यक ॥३५४॥ विभाग १ प्रत चिरणहओ, ताओ तस्स लाइताओ, तत्थवि वारस वरिसाणि अच्छति, तरथ एकेकाए चत्तारि पंच चेडरूवाणि हारिभद्रीजाताणि, थेरीए भणित-एत्ताहे णिच्छुभतु, ताओ ण तरंति धरितुं, ताधे ताहि संबलमोदगा कता, अंतोयवृत्ति रयणाण भरिता, वरं से एयं पाओग्गं होति, ताधे वियर्ड पाएत्ता ताए चेव देवउलियाए ओसीसए से संपलं ठवेत्ता पडियागता, सोऽवि सीतलएण पवणेणं संबुद्धो पभातं च, सोवि सत्थो तद्दिवस मागतो, इमाएवि गवेसओ पेसिओ, | ताहे उडवित्ता घर णीतो, भन्जा से संभमेण उद्विता, संवलं गहितं, पविट्ठो, अभंगादीणि करेति, पुत्तो य से तदा गम्भिणीए जातो, सो एकारसवरिसो जाओ, लेहसालाओ आगतोरोयति-देहि मे भत्तं, मा उवज्झाएण हम्मिहामित्ति, ताए ताओ संबलथइयातो मोयगो दिण्णो, णिग्गतो खायंतो, तत्थ रयणं पासति, लेहचेडएहिं दिई, तेहिं पूवियस्स दिण्णं, दिवे दिवे अम्ह पोलियाओ देहित्ति, इमोवि जिमिते मोयगे भिंदति, तेण दिवाणि, भणति-सुंकभएण कताणि, तेहिं रयणेहिं तहेव सूत्रांक दीप अनुक्रम T चिरनष्टः, तास्तस्मिन् लग्नाः, तत्रापि द्वादश वर्षाणि तिष्ठति, तत्रैकैकस्याश्चत्वारः पत्र पुत्रा जाताः, स्थविरया भणितम्-अधुना निष्काशषन्त, |तान धतुं शक्नुवन्ति, तदा तामिः शम्मलमोदकाः कृताः, अन्तो नेन भूताः, वरं तखैतत् प्रायोग्यं भवति, तदा विकटं पाययित्वा तखामेव देवकुलिकायामुच्चीर्षके सख शम्बलं स्थापयित्वा प्रत्यागता, सोऽपि शीतलेन पवनेन संबुद्धः प्रभातं च, सोऽपि सार्थस्तस्मिन् दिवसे भागता, अनषाऽपि गवेषका प्रेषितः, तदोत्थाप्य गृहं नीतः, भार्या तख संभ्रमेण उस्थिता, वाम्बलं गृहीतं, प्रविष्टः, अभ्यशादीनि करोति, पुत्रश्च तस्य तदा गर्भिण्या जातः, स एकादशवार्षिको जातः, लेखशाकावा मागतो रोदिति-देहि मा भक्कं मोपाध्यायेन पानिपम्, तया तस्याः शम्बलस्थमिकातो मोदको दत्तः, निर्गतः खादन् , तन्त्र रसं पश्यति, लेखदारकैर्दष्टं, तैरापूपिकाय दत्त, दिवसे दिवसेज्माकं पोलिका दचा इति, अवमपि जिमिते मोदकान् भिनत्ति, तेन एष्टानि, भणति-शुस्कभयेन कृतानि, तैरनेस्तयैव ५ ॥३५४॥ JABERatinintamational IMotoa मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~711~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy