SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४३], भाष्यं [१५०...] (४०) प्रत सूत्राक व्याधिवियुक्तता चैवेति । एतावद्गुणसामय्यविकल एव योधो जयश्रियमामोतीति दृष्टान्तः, दार्शन्तिकयोजना त्वियंजीवो जोहो जाणं वयाणि आवरणमुत्तमा खंती । झाणं पहरणमिई गीयत्थत्तं च कोसलं ॥ १॥ दवाइजहोवायागुरूवपडिवत्तिवत्तिया णीति । दक्खतं किरियाणं जं करणमहीणकालंमि ॥२॥ करणं सहणं च तवोवसग्गदुग्गावती' ववसाओ। एतेहिं सुणिरोगो कम्मरिडं जिणति सबेहिं ॥३॥ विजित्य च समनसामायिकश्रियमासादयतीति गाथार्थः J॥ ८४३ ।। अथवाऽनेन प्रकारेणाऽऽसाद्यत इति दिडे सुएऽणुभूए कम्माण खए कए उवसमे अ। मणवयणकायजोगे अ पसत्थे लब्भए बोही॥ ८४४ ॥ व्याख्या-दृष्टे भगवतः प्रतिमादौ सामायिकमवाप्यते, यथा श्रेयांसेन भगवदर्शनादवाप्तमिति, कथानकं चाधः कथितमेव, श्रुते चावाप्यते यथाऽऽनन्दकामदेवाभ्यामवाप्तमिति, अत्र कथानकमुपरितनाङ्गादवसेयम् , अनुभूते कियाकलापे सत्यवाप्यते, यथा वल्कलचीरिणा पित्रुपकरणं प्रत्युपेक्षमाणेनेति, कथानक कथिकातोऽवसेयं, कर्मणां क्षये कृते | सति प्राप्यते, यथा चण्डकौशिकेन प्राप्तम् , उपशमे च सत्यवाप्यते यथाऽङ्गऋषिणा, मनोवाकाययोगे च प्रशस्ते लभ्यते बोधिः, सामायिकमनर्थान्तरमिति गाथार्थः ॥ अथवाऽनुकम्पादिभिरवाप्यते सामायिकमित्याह| अणुकंपऽकामणिजर चालतवे दाणविणयविभंगे। संयोगविप्पओगे वसणूसवइहि सकारे ॥ ८४५ ॥ जीवो योधो पानं व्रतानि आवरणमुत्तमा क्षान्तिः । ध्यानं प्रहरणमिष्टं गीतार्थत्वं पीपाल्यम् ॥ ॥ व्यादियथोपायानुरूपप्रतिपत्तिवर्तिता नीतिः । दक्षत्वं क्रियाणां यत्करणमहीनकाले ॥२॥ करणं सहनं च तपसः उपसर्गदुर्गापत्ती व्यवसायः । एतैः सुनीरोगः कर्मरिघु जयति सः ॥३॥ दीप अनुक्रम rajandiarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: सामायिक-लाभ संबंधे किञ्चित् वक्तव्यता एवं दृष्टान्ता: ~696~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy