SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३७], (४०) भाष्यं [१५०...] प्रत सूत्राक CAKC जह वारिमज्झछूढोव्व गयवरो मच्छउव्व गलगहिओ। वग्गुरपडिउव्य मओसंवइओ जह व पक्खी ॥८३७॥ व्याख्या-यथा वारिमध्यक्षिप्त इव गजवरो मत्स्यो वा गलगृहीतः वागुरापतितो वा मृगः संवर्त-जालम् इतःप्राप्तो यथा वा पक्षीति गाथार्थः । ४/सो सोयइ मचुजरासमोच्छुओ तुरियणिद्दपक्खित्तो । तायारमबिंदतो कम्मभरपणोल्लिओ जीवो ॥ ८३८॥ | | व्याख्या-सोऽकृतपुण्यः शोचति, मृत्युजरासमास्तृतो-व्याप्तः, त्वरितनिद्रया प्रक्षिप्तः, मरणनिद्रयाऽभिभूत इत्यर्थः, वातारम् 'अविन्दन्' अलभन्नित्यर्थः, कर्मभरप्रेरितो जीव इति गाथार्थः ॥ स चेत्थं मृतः सन्हा काऊणमणेगाई जम्ममरणपरियट्टणसयाई । दुक्खेण माणुसत्तं जइ लहइ जहिच्छया जीवो ॥ ८३९॥ व्याख्या-कृत्वाऽनेकानि जन्ममरणपरावर्तनशतानि दुःखेन मानुपत्वं लभते जीवो यदि यहच्छया, कुशलपक्षकारी [8/ पुनः सुखेन मृत्वा सुखेनैव लभत इति गाथार्थः ॥ तं तह दुल्लहलंभं विजुलयाचंचलं माणुसत्तं । लद्धण जो पमायह सो कापुरिसो न सप्पुरिसो॥ ८४० ॥ व्याख्या-तत्तथा दुर्लभलाभ विद्युल्लताचञ्चलं मानुषत्वं लब्ध्वा यः'प्रमाद्यति' प्रमादं करोति स कापुरुषो न सत्पुरुष इति दीप अनुक्रम वारियांग्गजबन्धन्योरिति मेदिन्याम् । आत्मनेपदमनित्यमित्या प्रासमपि न स्याद् अप्राप्तमपि च साहित्यनित्यस्यार्थस्तेन 'सम्यक् प्रणम्य न लभन्ति | कदाचनापि' इत्यत्रेवान परसौपदित्वापेक्षया न शतृर्षिरोधावहः + मणुसयत्तं प्र. 3-2-%-25 RTICIDrary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~694 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy