SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३४], (४०) भाष्यं [१५०...] यवृत्तिः विभागः१ प्रत FET सूत्राक आवश्यक-18जह समिला पन्भट्ठा सागरसलिले अणोरपारंमि । पविसेज जुग्गछिड़ कहवि भमंती भमंतंमि ॥ ८३४ ॥ ॥३४५॥ | व्याख्या-यथा समिला प्रभ्रष्टा 'सागरसलिले' समुद्रपानीये 'अणोरपार'मिति देशीवचनं प्रचुरार्थे उपचारत आरा-| दागपरभागरहित इत्यर्थः, प्रविशेत् युगच्छिद्रं कथमपि भ्रमन्ती भ्रमति युग इत्येवं दुर्लभं मानुष्यमिति गाथार्थः॥ सा चंडवायवीचीपणुल्लिया अवि लभेज युगछिडूं। ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहइ ॥८३५॥ ___ व्याख्या-सा समिला चण्डवातवीचीप्रेरिता सत्यपि लभेत युगच्छिद्रं, न च मानुष्या भ्रष्टो जीवः प्रतिमानुषं लभत इति गाथार्थः ॥ इदानीं परमाणू , जहा एगो खंभो महापमाणो, सो देवेणं चुण्णेऊणं अविभागिमाणि खंडाणि काउण णालियाए पक्खितो, पच्छा मंदरचूलियाए ठितेण फुमितो, ताणि णवाणि, अस्थि पुण कोवि?, तेहिं चेव पोग्गलेहिं तमेव खंभं णिवत्तेज!, णो त्ति, एस अभावो, एवं भट्ठो माणुसातो ण पुणो। अहवा सभा अणेगखंभसतसहस्ससंनिविठ्ठा, सा कालंतरेण झामिता पडिता, अस्थि पुण कोइ ?, तेहिं चेव पोग्गलेहिं करेजा, णोत्ति, एवं माणुस्सं दुल्लहं । इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो । ण कुणइ पारत्तहियं सो सोयह संक्रमणकाले ।। ८३६ ॥ | व्याख्या-'इय' एवं दुर्लभलाभ मानुषत्वं प्राप्य यो जीवो न करोति परत्र हित-धर्म, दीर्घत्वमलाक्षणिक, स शोचति 'सङ्क्रमणकाले' मरणकाल इति गाथार्थः॥ इदानी परमाणु:-यथैका सम्भो महाप्रमाणः, स चूर्णयित्वा देवेनाविभागानि सदानि कृत्वा नासिकायो प्रक्षिप्तः, पश्चान्मन्दरचूलायर्या स्थितेन । [फूकृतः, तानि नष्टानि, भस्ति पुनः कोऽपि ?, तैरेव पुनलैस्तमेव सम्भ निर्वतयेत, नेति, एषोऽभावः, एवं अष्टो मानुष्यान्न पुनः । अथवा सभा अनेकराम्भशतसहससन्निविष्टा, सा कालान्तरेण दग्धा पतिता, अस्ति पुनः कोऽपि, तेरेव पुलः कुर्यात्, नेति, एवं मानुष्यं दुर्लभम् । दीप अनुक्रम ॥३४५॥ Xiandiarayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~693~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy