SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३२], भाष्यं [१५०...] (४०) प्रत सूत्राक ततो ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणतेण ताणं अट्ठण्हं रहचकाणं अंतरं जाणिऊण तमि लक्खे णिरुद्धाए दिहीए अण्णमति अकुणमाणेण सा धिइलिया वामे अच्छिम्मि विद्धा, ततो लोगेण उकिद्विसीहणादकलकलुमिस्सो साधुकारो कतो, जधा तं चक्कं दुक्खं भेत्तुं एवं माणुसत्तणंपि ७ । 'चम्मत्ति-जधा एगो दहो जोयणसय सहस्सविच्छिण्णो चम्मेण गद्धो, एग से मज्झे छिडु जत्थ कच्छभस्स गीवा मायति, तत्थ कच्छभो वासस ते वाससते गते &ागी पसारेति. तेण कहवि गीवा पसारिता, जाव तेण छिद्रेण निग्गता, तेण जोतिसं दिट्ट कोमदीए पुष्कफलाणि य. सो आगतो, सयणिज्जयाणं दाएमि, आणेत्ता सवतो पलोयति, ण पेच्छति, अवि सो, ण य माणुसातो ८। युगदृष्टान्तप्रतिपादनायाऽऽहपुचते होज जुगं अवरते तस्स होज समिला उ । जुगछिडुमि पवेसो इय संसइओ मणुयलंभो ॥ ८३३ ।। व्याख्या-जलनिधेः पूर्वान्ते भवेद् युगम् , अपरान्ते तस्य भवेत् समिला तु, एवं व्यवस्थिते सति यथा युगच्छिद्रे प्रवेशः संशयितः, 'इय' एवं संशयितो मनुष्यलाभो, दुर्लभ इति गाथार्थः॥ ततस्तांचतुरस्तौ च द्वौ पुरुषौ द्वाविंशति च कुमारानगणयता तेषामष्टानां रथचक्राणामन्तरं ज्ञात्वा तमिलक्ष्य निरुद्या दृष्टया अन्यत्र मतिमकुर्वता सा शालभञ्जिका बामेऽक्षिण विद्धा, ततो लोकेनोकृष्टिसिंहनादकलकलोम्मिश्रः साधुकारः कृतः, यथा तच्चकं दुःखं भेतुमेवं मानुष्यमपि । चमेति-यथै को दो योजनशतसहसविस्तीर्णश्चर्मणा नद्धः, एक तस्य मध्ये छिदं यत्र कच्छपस ग्रीवा माति, तत्र कच्छपो वर्षशते वर्षशते गते ग्रीवां प्रसारयति, तेन कथमपि ग्रीवा प्रसारिता यावत्तेन छिद्रेण निर्यता, तेन ज्योतिरष्ट कौमुयां पुष्पफलानि च, स आगतः, स्वजनानां दर्शयामि, आनीय सर्वतः प्रलोकयति, न प्रेक्षते, अपि सः, न च मानुफ्यात् । दीप अनुक्रम JABERatoain atanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~692~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy